Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9447
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
vyuṣitāyāṃ rajanyāṃ tu dhṛtarāṣṭro 'mbikāsutaḥ / (1.2) Par.?
viduraṃ preṣayāmāsa yudhiṣṭhiraniveśanam // (1.3) Par.?
sa gatvā rājavacanād uvācācyutam īśvaram / (2.1) Par.?
yudhiṣṭhiraṃ mahātejāḥ sarvabuddhimatāṃ varaḥ // (2.2) Par.?
dhṛtarāṣṭro mahārāja vanavāsāya dīkṣitaḥ / (3.1) Par.?
gamiṣyati vanaṃ rājan kārttikīm āgatām imām // (3.2) Par.?
sa tvā kurukulaśreṣṭha kiṃcid artham abhīpsati / (4.1) Par.?
śrāddham icchati dātuṃ sa gāṅgeyasya mahātmanaḥ // (4.2) Par.?
droṇasya somadattasya bāhlīkasya ca dhīmataḥ / (5.1) Par.?
putrāṇāṃ caiva sarveṣāṃ ye cāsya suhṛdo hatāḥ / (5.2) Par.?
yadi cābhyanujānīṣe saindhavāpasadasya ca // (5.3) Par.?
etacchrutvā tu vacanaṃ vidurasya yudhiṣṭhiraḥ / (6.1) Par.?
hṛṣṭaḥ saṃpūjayāmāsa guḍākeśaśca pāṇḍavaḥ // (6.2) Par.?
na tu bhīmo dṛḍhakrodhastad vaco jagṛhe tadā / (7.1) Par.?
vidurasya mahātejā duryodhanakṛtaṃ smaran // (7.2) Par.?
abhiprāyaṃ viditvā tu bhīmasenasya phalgunaḥ / (8.1) Par.?
kirīṭī kiṃcid ānamya bhīmaṃ vacanam abravīt // (8.2) Par.?
bhīma rājā pitā vṛddho vanavāsāya dīkṣitaḥ / (9.1) Par.?
dātum icchati sarveṣāṃ suhṛdām aurdhvadehikam // (9.2) Par.?
bhavatā nirjitaṃ vittaṃ dātum icchati kauravaḥ / (10.1) Par.?
bhīṣmādīnāṃ mahābāho tad anujñātum arhasi // (10.2) Par.?
diṣṭyā tvadya mahābāho dhṛtarāṣṭraḥ prayācati / (11.1) Par.?
yācito yaḥ purāsmābhiḥ paśya kālasya paryayam // (11.2) Par.?
yo 'sau pṛthivyāḥ kṛtsnāyā bhartā bhūtvā narādhipaḥ / (12.1) Par.?
parair vinihatāpatyo vanaṃ gantum abhīpsati // (12.2) Par.?
mā te 'nyat puruṣavyāghra dānād bhavatu darśanam / (13.1) Par.?
ayaśasyam ato 'nyat syād adharmyaṃ ca mahābhuja // (13.2) Par.?
rājānam upatiṣṭhasva jyeṣṭhaṃ bhrātaram īśvaram / (14.1) Par.?
arhastvam asi dātuṃ vai nādātuṃ bharatarṣabha / (14.2) Par.?
evaṃ bruvāṇaṃ kaunteyaṃ dharmarājo 'bhyapūjayat // (14.3) Par.?
bhīmasenastu sakrodhaḥ provācedaṃ vacastadā / (15.1) Par.?
vayaṃ bhīṣmasya kurmeha pretakāryāṇi phalguna // (15.2) Par.?
somadattasya nṛpater bhūriśravasa eva ca / (16.1) Par.?
bāhlīkasya ca rājarṣer droṇasya ca mahātmanaḥ // (16.2) Par.?
anyeṣāṃ caiva suhṛdāṃ kuntī karṇāya dāsyati / (17.1) Par.?
śrāddhāni puruṣavyāghra mādāt kauravako nṛpaḥ // (17.2) Par.?
iti me vartate buddhir mā vo nandantu śatravaḥ / (18.1) Par.?
kaṣṭāt kaṣṭataraṃ yāntu sarve duryodhanādayaḥ / (18.2) Par.?
yair iyaṃ pṛthivī sarvā ghātitā kulapāṃsanaiḥ // (18.3) Par.?
kutastvam adya vismṛtya vairaṃ dvādaśavārṣikam / (19.1) Par.?
ajñātavāsagamanaṃ draupadīśokavardhanam / (19.2) Par.?
kva tadā dhṛtarāṣṭrasya sneho 'smāsvabhavat tadā // (19.3) Par.?
kṛṣṇājinopasaṃvīto hṛtābharaṇabhūṣaṇaḥ / (20.1) Par.?
sārdhaṃ pāñcālaputryā tvaṃ rājānam upajagmivān / (20.2) Par.?
kva tadā droṇabhīṣmau tau somadatto 'pi vābhavat // (20.3) Par.?
yatra trayodaśa samā vane vanyena jīvasi / (21.1) Par.?
na tadā tvā pitā jyeṣṭhaḥ pitṛtvenābhivīkṣate // (21.2) Par.?
kiṃ te tad vismṛtaṃ pārtha yad eṣa kulapāṃsanaḥ / (22.1) Par.?
durvṛtto viduraṃ prāha dyūte kiṃ jitam ityuta // (22.2) Par.?
tam evaṃvādinaṃ rājā kuntīputro yudhiṣṭhiraḥ / (23.1) Par.?
uvāca bhrātaraṃ dhīmāñjoṣam āsveti bhartsayan // (23.2) Par.?
Duration=0.31216716766357 secs.