Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9479
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
tathā mahātmanastasya tapasyugre ca vartataḥ / (1.2) Par.?
anāthasyeva nidhanaṃ tiṣṭhatsvasmāsu bandhuṣu // (1.3) Par.?
durvijñeyā hi gatayaḥ puruṣāṇāṃ matā mama / (2.1) Par.?
yatra vaicitravīryo 'sau dagdha evaṃ davāgninā // (2.2) Par.?
yasya putraśataṃ śrīmad abhavad bāhuśālinaḥ / (3.1) Par.?
nāgāyutabalo rājā sa dagdho hi davāgninā // (3.2) Par.?
yaṃ purā paryavījanta tālavṛntair varastriyaḥ / (4.1) Par.?
taṃ gṛdhrāḥ paryavījanta dāvāgniparikālitam // (4.2) Par.?
sūtamāgadhasaṃghaiśca śayāno yaḥ prabodhyate / (5.1) Par.?
dharaṇyāṃ sa nṛpaḥ śete pāpasya mama karmabhiḥ // (5.2) Par.?
na tu śocāmi gāndhārīṃ hataputrāṃ yaśasvinīm / (6.1) Par.?
patilokam anuprāptāṃ tathā bhartṛvrate sthitām // (6.2) Par.?
pṛthām eva tu śocāmi yā putraiśvaryam ṛddhimat / (7.1) Par.?
utsṛjya sumahad dīptaṃ vanavāsam arocayat // (7.2) Par.?
dhig rājyam idam asmākaṃ dhig balaṃ dhik parākramam / (8.1) Par.?
kṣatradharmaṃ ca dhig yasmānmṛtā jīvāmahe vayam // (8.2) Par.?
susūkṣmā kila kālasya gatir dvijavarottama / (9.1) Par.?
yat samutsṛjya rājyaṃ sā vanavāsam arocayat // (9.2) Par.?
yudhiṣṭhirasya jananī bhīmasya vijayasya ca / (10.1) Par.?
anāthavat kathaṃ dagdhā iti muhyāmi cintayan // (10.2) Par.?
vṛthā saṃtoṣito vahniḥ khāṇḍave savyasācinā / (11.1) Par.?
upakāram ajānan sa kṛtaghna iti me matiḥ // (11.2) Par.?
yatrādahat sa bhagavānmātaraṃ savyasācinaḥ / (12.1) Par.?
kṛtvā yo brāhmaṇacchadma bhikṣārthī samupāgataḥ / (12.2) Par.?
dhig agniṃ dhik ca pārthasya viśrutāṃ satyasaṃdhatām // (12.3) Par.?
idaṃ kaṣṭataraṃ cānyad bhagavan pratibhāti me / (13.1) Par.?
vṛthāgninā samāyogo yad abhūt pṛthivīpateḥ // (13.2) Par.?
tathā tapasvinastasya rājarṣeḥ kauravasya ha / (14.1) Par.?
katham evaṃvidho mṛtyuḥ praśāsya pṛthivīm imām // (14.2) Par.?
tiṣṭhatsu mantrapūteṣu tasyāgniṣu mahāvane / (15.1) Par.?
vṛthāgninā samāyukto niṣṭhāṃ prāptaḥ pitā mama // (15.2) Par.?
manye pṛthā vepamānā kṛśā dhamanisaṃtatā / (16.1) Par.?
hā tāta dharmarājeti samākrandanmahābhaye // (16.2) Par.?
bhīma paryāpnuhi bhayād iti caivābhivāśatī / (17.1) Par.?
samantataḥ parikṣiptā mātā me 'bhūd davāgninā // (17.2) Par.?
sahadevaḥ priyastasyāḥ putrebhyo 'dhika eva tu / (18.1) Par.?
na caināṃ mokṣayāmāsa vīro mādravatīsutaḥ // (18.2) Par.?
tacchrutvā ruruduḥ sarve samāliṅgya parasparam / (19.1) Par.?
pāṇḍavāḥ pañca duḥkhārtā bhūtānīva yugakṣaye // (19.2) Par.?
teṣāṃ tu puruṣendrāṇāṃ rudatāṃ ruditasvanaḥ / (20.1) Par.?
prāsādābhogasaṃruddho anvarautsīt sa rodasī // (20.2) Par.?
Duration=0.074454069137573 secs.