Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4530
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto visarpacikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
ādāveva visarpeṣu hitaṃ laṅghanarūkṣaṇam / (1.3) Par.?
raktāvaseko vamanaṃ virekaḥ snehanaṃ na tu // (1.4) Par.?
pracchardanaṃ visarpaghnaṃ sayaṣṭīndrayavaṃ phalam / (2.1) Par.?
paṭolapippalīnimbapallavair vā samanvitam // (2.2) Par.?
rasena yuktaṃ trāyantyā drākṣāyās traiphalena vā / (3.1) Par.?
virecanaṃ trivṛccūrṇaṃ payasā sarpiṣāthavā // (3.2) Par.?
yojyaṃ koṣṭhagate doṣe viśeṣeṇa viśodhanam / (4.1) Par.?
aviśodhyasya doṣe 'lpe śamanaṃ candanotpalam // (4.2) Par.?
mustanimbapaṭolaṃ vā paṭolādikam eva vā / (5.1) Par.?
śārivāmalakośīramustaṃ vā kvathitaṃ jale // (5.2) Par.?
durālabhāṃ parpaṭakaṃ guḍūcīṃ viśvabheṣajam / (6.1) Par.?
pākyaṃ śītakaṣāyaṃ vā tṛṣṇāvisarpavān pibet // (6.2) Par.?
dārvīpaṭolakaṭukāmasūratriphalās tathā / (7.1) Par.?
sanimbayaṣṭītrāyantīḥ kvathitā ghṛtamūrchitāḥ // (7.2) Par.?
śākhāduṣṭe tu rudhire raktam evādito haret / (8.1) Par.?
tvaṅmāṃsasnāyusaṃkledo raktakledāddhi jāyate // (8.2) Par.?
nirāme śleṣmaṇi kṣīṇe vātapittottare hitam / (9.1) Par.?
ghṛtaṃ tiktaṃ mahātiktaṃ śṛtaṃ vā trāyamāṇayā // (9.2) Par.?
nirhṛte 'sre viśuddhe 'ntardoṣe tvaṅmāṃsasaṃdhige / (10.1) Par.?
bahiḥkriyāḥ pradehādyāḥ sadyo visarpaśāntaye // (10.2) Par.?
śatāhvāmustavārāhīvaṃśārtagaladhānyakam / (11.1) Par.?
surāhvā kṛṣṇagandhā ca kuṣṭhaṃ cālepanaṃ cale // (11.2) Par.?
nyagrodhādigaṇaḥ pitte tathā padmotpalādikam / (12.1) Par.?
nyagrodhapādās taruṇāḥ kadalīgarbhasaṃyutāḥ // (12.2) Par.?
bisagranthiśca lepaḥ syācchatadhautaghṛtāplutaḥ / (13.1) Par.?
padminīkardamaḥ śītaḥ piṣṭaṃ mauktikam eva vā // (13.2) Par.?
śaṅkhaḥ pravālaṃ śuktir vā gairikaṃ vā ghṛtānvitam / (14.1) Par.?
triphalāpadmakośīrasamaṅgākaravīrakam // (14.2) Par.?
nalamūlānyanantā ca lepaḥ śleṣmavisarpahā / (15.1) Par.?
dhavasaptāhvakhadiradevadārukuraṇṭakam // (15.2) Par.?
samustāragvadhaṃ lepo vargo vā varuṇādikaḥ / (16.1) Par.?
āragvadhasya pattrāṇi tvacaḥ śleṣmātakodbhavāḥ // (16.2) Par.?
indrāṇiśākaṃ kākāhvā śirīṣakusumāni ca / (17.1) Par.?
sekavraṇābhyaṅgahavirlepacūrṇān yathāyatham // (17.2) Par.?
etairevauṣadhaiḥ kuryād vāyau lepā ghṛtādhikāḥ / (18.1) Par.?
kaphasthānagate sāme pittasthānagate 'thavā // (18.2) Par.?
aśītoṣṇā hitā rūkṣā raktapitte ghṛtānvitāḥ / (19.1) Par.?
atyarthaśītās tanavas tanuvastrāntarāsthitāḥ // (19.2) Par.?
yojyāḥ kṣaṇe kṣaṇe 'nye 'nye mandavīryās ta eva ca / (20.1) Par.?
saṃsṛṣṭadoṣe saṃsṛṣṭam etat karma praśasyate // (20.2) Par.?
śatadhautaghṛtenāgniṃ pradihyāt kevalena vā / (21.1) Par.?
secayed ghṛtamaṇḍena śītena madhukāmbunā // (21.2) Par.?
sitāmbhasāmbhodajalaiḥ kṣīreṇekṣurasena vā / (22.1) Par.?
pānalepanasekeṣu mahātiktaṃ paraṃ hitam // (22.2) Par.?
granthyākhye raktapittaghnaṃ kṛtvā samyag yathoditam / (23.1) Par.?
kaphānilaghnaṃ karmeṣṭaṃ piṇḍasvedopanāhanam // (23.2) Par.?
granthivisarpaśūle tu tailenoṣṇena secayet / (24.1) Par.?
daśamūlavipakvena tadvan mūtrair jalena vā // (24.2) Par.?
sukhoṣṇayā pradihyād vā piṣṭayā kṛṣṇagandhayā / (25.1) Par.?
naktamālatvacā śuṣkamūlakaiḥ kalināthavā // (25.2) Par.?
dantī citrakamūlatvak saudhārkapayasī guḍaḥ / (26.1) Par.?
bhallātakāsthi kāsīsaṃ lepo bhindyācchilām api // (26.2) Par.?
bahirmārgāśritaṃ granthiṃ kiṃ punaḥ kaphasaṃbhavam / (27.1) Par.?
dīrghakālasthitaṃ granthim ebhir bhindyācca bheṣajaiḥ // (27.2) Par.?
mūlakānāṃ kulatthānāṃ yūṣaiḥ sakṣāradāḍimaiḥ / (28.1) Par.?
godhūmānnair yavānnair vā sasīdhumadhuśārkaraiḥ // (28.2) Par.?
sakṣaudrair vāruṇīmaṇḍair mātuluṅgarasānvitaiḥ / (29.1) Par.?
triphalāyāḥ prayogaiśca pippalyāḥ kṣaudrasaṃyutaiḥ // (29.2) Par.?
devadāruguḍūcyośca prayogair girijasya ca / (30.1) Par.?
mustabhallātasaktūnāṃ prayogair mākṣikasya ca // (30.2) Par.?
dhūmair virekaiḥ śirasaḥ pūrvoktair gulmabhedanaiḥ / (31.1) Par.?
taptāyohemalavaṇapāṣāṇādiprapīḍanaiḥ // (31.2) Par.?
ābhiḥ kriyābhiḥ siddhābhir vividhābhir bale sthitaḥ / (32.1) Par.?
granthiḥ pāṣāṇakaṭhino yadi naivopaśāmyati // (32.2) Par.?
athāsya dāhaḥ kṣāreṇa śarair hemnāpi vā hitaḥ / (33.1) Par.?
pākibhiḥ pācayitvā vā pāṭayitvā tam uddharet // (33.2) Par.?
mokṣayed bahuśaścāsya raktam utkleśam āgatam / (34.1) Par.?
punaścāpahṛte rakte vātaśleṣmajid auṣadham // (34.2) Par.?
praklinne dāhapākābhyāṃ bāhyāntar vraṇavat kriyā / (35.1) Par.?
dārvīviḍaṅgakampillaiḥ siddhaṃ tailaṃ vraṇe hitam // (35.2) Par.?
dūrvāsvarasasiddhaṃ tu kaphapittottare ghṛtam / (36.1) Par.?
ekataḥ sarvakarmāṇi raktamokṣaṇam ekataḥ // (36.2) Par.?
visarpo na hyasaṃsṛṣṭaḥ sa 'srapittena jāyate / (37.1) Par.?
raktam evāśrayaścāsya bahuśo 'sraṃ hared ataḥ // (37.2) Par.?
na ghṛtaṃ bahudoṣāya deyaṃ yan na virecanam / (38.1) Par.?
tena doṣo hyupastabdhas tvagraktapiśitaṃ pacet // (38.2) Par.?
Duration=0.16059803962708 secs.