Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5427
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
vīthyāśrayāṇi carati nakṣatrāṇi niśākaraḥ / (1.2) Par.?
tricakrobhayato'śvaś ca vijñeyastasya vai rathaḥ // (1.3) Par.?
śatāraiś ca tribhiścakrairyuktaḥ śuklairhayottamaiḥ / (2.1) Par.?
daśabhistvakṛśair divyair asaṃgais tair manojavaiḥ // (2.2) Par.?
rathenānena devaiś ca pitṛbhiścaiva gacchati / (3.1) Par.?
somo hyambumayair gobhiḥ śuklaiḥ śuklagabhastimān // (3.2) Par.?
kramate śuklapakṣādau bhāskarātparamāsthitaḥ / (4.1) Par.?
āpūryate parasyāntaḥ satataṃ divasakramāt // (4.2) Par.?
devaiḥ pītaṃ kṣaye somamāpyāyayati nityaśaḥ / (5.1) Par.?
pītaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ // (5.2) Par.?
āpūrayan suṣumnena bhāgaṃ bhāgamanukramāt / (6.1) Par.?
ityeṣā sūryavīryeṇa candrasyāpyāyitā tanuḥ // (6.2) Par.?
sa paurṇamāsyāṃ dṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ / (7.1) Par.?
evamāpyāyitaṃ somaṃ śuklapakṣe dinakramāt // (7.2) Par.?
tato dvitīyāprabhṛti bahulasya caturdaśīm / (8.1) Par.?
pibantyambumayaṃ devā madhu saumyaṃ sudhāmṛtam // (8.2) Par.?
saṃbhṛtaṃ tvardhamāsena hyamṛtaṃ sūryatejasā / (9.1) Par.?
pānārthamamṛtaṃ somaṃ paurṇamāsyāmupāsate // (9.2) Par.?
ekarātriṃ surāḥ sarve pitṛbhistvṛṣibhiḥ saha / (10.1) Par.?
somasya kṛṣṇapakṣādau bhāskarābhimukhasya ca // (10.2) Par.?
prakṣīyante parasyāntaḥ pīyamānāḥ kalāḥ kramāt / (11.1) Par.?
trayastriṃśacchatāścaiva trayastriṃśattathaiva ca // (11.2) Par.?
trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai / (12.1) Par.?
evaṃ dinakramātpīte vibudhaistu niśākare // (12.2) Par.?
pītvārdhamāsaṃ gacchanti amāvāsyāṃ surottamāḥ / (13.1) Par.?
pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram // (13.2) Par.?
tataḥ pañcadaśe bhāge kiṃcicchiṣṭe kalātmake / (14.1) Par.?
aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate // (14.2) Par.?
pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu yā / (15.1) Par.?
nisṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam // (15.2) Par.?
māsatṛptimavāpyāgryāṃ pītvā gacchanti te 'mṛtam / (16.1) Par.?
pitṛbhiḥ pīyamānasya pañcadaśyāṃ kalā tu yā // (16.2) Par.?
yāvattu kṣīyate tasya bhāgaḥ pañcadaśastu saḥ / (17.1) Par.?
amāvāsyāṃ tatastasyā antarā pūryate punaḥ // (17.2) Par.?
vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ smṛtau / (18.1) Par.?
evaṃ sūryanimittaiṣā pakṣavṛddhirniśākare // (18.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge somavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ // (19.1) Par.?
Duration=0.079919099807739 secs.