Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5609
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
nigraho ghorarūpo 'yaṃ kathito 'smākamuttamam / (1.2) Par.?
vajravāhanikāṃ vidyāṃ vaktumarhasi sattama // (1.3) Par.?
sūta uvāca / (2.1) Par.?
vajravāhanikā nāma sarvaśatrubhayaṅkarī / (2.2) Par.?
anayā secayedvajraṃ nṛpāṇāṃ sādhayettathā // (2.3) Par.?
vajraṃ kṛtvā vidhānena tadvajramabhiṣicya ca / (3.1) Par.?
anayā vidyayā tasmin vinyaset kāñcanena ca // (3.2) Par.?
tataścākṣaralakṣaṃ ca japedvidvānsamāhitaḥ / (4.1) Par.?
vajrīdaśāṃśaṃ juhuyādvajrakuṇḍe ghṛtādibhiḥ // (4.2) Par.?
tadvajraṃ gopayennityaṃ dāpayennṛpatestataḥ / (5.1) Par.?
tena vajreṇa vai gacchañchatrūñjīyādraṇājire // (5.2) Par.?
purā pitāmahenaiva labdhā vidyā prayatnataḥ / (6.1) Par.?
devī śakropakārārthaṃ sākṣādvajreśvarī tathā // (6.2) Par.?
purā tvaṣṭā prajānātho hataputraḥ sureśvarāt / (7.1) Par.?
vidyayā harataḥ somamindravaireṇa suvratāḥ // (7.2) Par.?
tasminyajñe yathāprāptaṃ vidhinopakṛtaṃ haviḥ / (8.1) Par.?
tadaicchata mahābāhur viśvarūpavimardanaḥ // (8.2) Par.?
matputramavadhīḥ śakra na dāsye tava śobhanam / (9.1) Par.?
bhāgaṃ bhāgārhatā naiva viśvarūpo hatastvayā // (9.2) Par.?
ityuktvā cāśramaṃ sarvaṃ mohayāmāsa māyayā / (10.1) Par.?
tato māyāṃ vinirbhidya viśvarūpavimardanaḥ // (10.2) Par.?
prasahya somamapibatsagaṇaiśca śacīpatiḥ / (11.1) Par.?
tatastaccheṣamādāya krodhāviṣṭaḥ prajāpatiḥ // (11.2) Par.?
indrasya śatror vardhasva svāhetyagnau juhāva ha / (12.1) Par.?
tataḥ kālāgnisaṃkāśo vartanādvṛtrasaṃjñitaḥ // (12.2) Par.?
prādurāsīt sureśārir dudrāva ca vṛṣāntakaḥ / (13.1) Par.?
tataḥ kirīṭī bhagavānparityajya divaṃ kṣaṇāt // (13.2) Par.?
sahasranetraḥ sagaṇo dudrāva bhayavihvalaḥ / (14.1) Par.?
tadā tamāha sa vibhur hṛṣṭo brahmā ca viśvasṛṭ // (14.2) Par.?
tyaktvā vajraṃ tametena jahītyarim ariṃdamaḥ / (15.1) Par.?
so 'pi saṃnahya devendro devaiḥ sārdhaṃ mahābhujaḥ // (15.2) Par.?
nihatya cāprayatnena gatavānvigatajvaraḥ / (16.1) Par.?
tasmādvajreśvarīvidyā sarvaśatrubhayaṅkarī // (16.2) Par.?
mandehā rākṣasā nityaṃ vijitā vidyayaiva tu / (17.1) Par.?
tāṃ vidyāṃ sampravakṣyāmi sarvapāpapramocanīm // (17.2) Par.?
oṃ bhūr bhuvaḥ svaḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi / (18.1) Par.?
dhiyo yo naḥ pracodayāt / (18.2) Par.?
oṃ phaṭ jahi huṃ phaṭ chinddhi bhinddhi jahi hana hana svāhā / (18.3) Par.?
vidyā vajreśvarītyeṣā sarvaśatrubhayaṅkarī / (18.4) Par.?
anayā saṃhṛtiḥ śaṃbhor vidyayā munipuṅgavāḥ // (18.5) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge ekapañcāśattamo 'dhyāyaḥ // (19.1) Par.?
Duration=0.065596103668213 secs.