Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4853
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ karṇarogavijñānīyaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
pratiśyāyajalakrīḍākarṇakaṇḍūyanair marut / (1.3) Par.?
mithyāyogena śabdasya kupito 'nyaiśca kopanaiḥ // (1.4) Par.?
prāpya śrotrasirāḥ kuryācchūlaṃ srotasi vegavat / (2.1) Par.?
ardhāvabhedakaṃ stambhaṃ śiśirānabhinandanam // (2.2) Par.?
cirācca pākaṃ pakvaṃ tu lasīkām alpaśaḥ sravet / (3.1) Par.?
śrotraṃ śūnyam akasmācca syāt saṃcāravicāravat // (3.2) Par.?
śūlaṃ pittāt sadāhoṣāśītecchāśvayathujvaram / (4.1) Par.?
āśupākaṃ prapakvaṃ ca sapītalasikāsruti // (4.2) Par.?
sā lasīkā spṛśed yad yat tat tat pākam upaiti ca / (5.1) Par.?
kaphācchirohanugrīvāgauravaṃ mandatā rujaḥ // (5.2) Par.?
kaṇḍūḥ śvayathuruṣṇecchā pākācchvetaghanasrutiḥ / (6.1) Par.?
karoti śravaṇe śūlam abhighātādidūṣitam // (6.2) Par.?
raktaṃ pittasamānārti kiṃcid vādhikalakṣaṇam / (7.1) Par.?
śūlaṃ samuditair doṣaiḥ saśophajvaratīvraruk // (7.2) Par.?
paryāyād uṣṇaśītecchaṃ jāyate śrutijāḍyavat / (8.1) Par.?
pakvaṃ sitāsitāraktaghanapūyapravāhi ca // (8.2) Par.?
śabdavāhisirāsaṃsthe śṛṇoti pavane muhuḥ / (9.1) Par.?
nādān akasmād vividhān karṇanādaṃ vadanti tam // (9.2) Par.?
śleṣmaṇānugato vāyur nādo vā samupekṣitaḥ / (10.1) Par.?
uccaiḥ kṛcchrācchrutiṃ kuryād badhiratvaṃ krameṇa ca // (10.2) Par.?
vātena śoṣitaḥ śleṣmā śroto limpet tato bhavet / (11.1) Par.?
ruggauravaṃ pidhānaṃ ca sa pratīnāhasaṃjñitaḥ // (11.2) Par.?
kaṇḍūśophau kaphācchrotre sthirau tatsaṃjñayā smṛtau / (12.1) Par.?
kapho vidagdhaḥ pittena sarujaṃ nīrujaṃ tvapi // (12.2) Par.?
ghanapūtibahukledaṃ kurute pūtikarṇakam / (13.1) Par.?
vātādidūṣitaṃ śrotraṃ māṃsāsṛkkledajā rujam // (13.2) Par.?
khādanto jantavaḥ kuryustīvrāṃ sa kṛmikarṇakaḥ / (14.1) Par.?
śrotrakaṇḍūyanājjāte kṣate syāt pūrvalakṣaṇaḥ // (14.2) Par.?
vidradhiḥ pūrvavaccānyaḥ śopho 'rśo 'rbudam īritam / (15.1) Par.?
teṣu ruk pūtikarṇatvaṃ badhiratvaṃ ca bādhate // (15.2) Par.?
garbhe 'nilāt saṃkucitā śaṣkulī kucikarṇakaḥ / (16.1) Par.?
eko nīrug aneko vā garbhe māṃsāṅkuraḥ sthiraḥ // (16.2) Par.?
pippalī pippalīmānaḥ saṃnipātād vidārikā / (17.1) Par.?
savarṇaḥ sarujaḥ stabdhaḥ śvayathuḥ sa upekṣitaḥ // (17.2) Par.?
kaṭutailanibhaṃ pakvaḥ sravet kṛcchreṇa rohati / (18.1) Par.?
saṃkocayati rūḍhā ca sā dhruvaṃ karṇaśaṣkulīm // (18.2) Par.?
sirāsthaḥ kurute vāyuḥ pālīśoṣaṃ tadāhvayam / (19.1) Par.?
kṛśā dṛḍhā ca tantrīvat pālī vātena tantrikā // (19.2) Par.?
sukumāre cirotsargāt sahasaiva pravardhite / (20.1) Par.?
karṇe śophaḥ saruk pālyām aruṇaḥ paripoṭavān // (20.2) Par.?
paripoṭaḥ sa pavanād utpātaḥ pittaśoṇitāt / (21.1) Par.?
gurvābharaṇabhārādyaiḥ śyāvo rugdāhapākavān // (21.2) Par.?
śvayathuḥ sphoṭapiṭikārāgoṣākledasaṃyutaḥ / (22.1) Par.?
pālyāṃ śopho 'nilakaphāt sarvato nirvyathaḥ sthiraḥ // (22.2) Par.?
stabdhaḥ savarṇaḥ kaṇḍūmān unmantho galliraśca saḥ / (23.1) Par.?
durviddhe vardhite karṇe sakaṇḍūdāhapākaruk // (23.2) Par.?
śvayathuḥ saṃnipātotthaḥ sa nāmnā duḥkhavardhanaḥ / (24.1) Par.?
kaphāsṛkkṛmijāḥ sūkṣmāḥ sakaṇḍūkledavedanāḥ // (24.2) Par.?
lihyuḥ pālīm upekṣitāḥ lehyākhyāḥ piṭikāstā hi / (25.1) Par.?
pippalī sarvajaṃ śūlaṃ vidārī kucikarṇakaḥ // (25.2) Par.?
eṣām asādhyā yāpyaikā tantrikānyāṃstu sādhayet / (26.1) Par.?
pañcaviṃśatirityuktāḥ karṇarogā vibhāgataḥ // (26.2) Par.?
Duration=0.10085701942444 secs.