Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cūḍākaraṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12997
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
cūḍākarman
tṛtīye saṃvatsare jaṭāḥ kurvīta // (1) Par.?
garbhatṛtīya ityeke // (2) Par.?
udagayane pūrvapakṣe puṇye nakṣatre brāhmaṇān svasti vācyāparāhṇe 'gniṃ praṇayitvā dakṣiṇato 'gneścatvāri pūrṇapātrāṇi nidadhyād vrīhiyavānām abhitaḥ // (3) Par.?
madhye tilamāṣāṇām // (4) Par.?
ācāntodake 'nvārabdhe juhuyāt // (5) Par.?
mahāvyāhṛtibhir hutvā virūpākṣeṇātra pañcamīṃ juhoti // (6) Par.?
sarvauṣadhībhi sphāṇṭam udakam ānayanti // (7) Par.?
vrīhiyavāstilamāṣā ityetat sarvauṣadham // (8) Par.?
āyam agāt savitā kṣureṇeti kṣuram ādatta āyam agāt savitā kṣureṇa viśvair devair anumato marudbhiḥ / (9.1) Par.?
sa naḥ śivo bhavatu viśvakarmā yūyaṃ pāta svastibhiḥ sadā na iti // (9.2) Par.?
uṣṇena vāya udakenehītyudakam ādatta uṣṇena vāya udakenehyaditiḥ keśān vapatviti // (10) Par.?
āpa undantu jīvasa iti dakṣiṇaṃ keśāntam abhyundyād āpa undantu jīvase dīrghāyuṣṭvāya varcasa iti // (11) Par.?
tasmiṃstisro darbhapiñjūlīr upadadhātyekāṃ vā // (12) Par.?
dhārayatu prajāpatir iti dhārayed dhārayatu prajāpatiḥ punaḥ punaḥ suvaptavā iti // (13) Par.?
ūrdhvaṃ trir ādarśena spṛṣṭvā yena dhāteti kṣureṇa chindyād yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat / (14.1) Par.?
tena ta āyuṣe vapāmi suślokyāya svastaya iti yena tat prajāpatir marudbhyo gṛhamedhibhyo 'vapat / (14.2) Par.?
tena ta āyuṣe vapāmi suślokyāya svastaya iti // (14.3) Par.?
yena bhūyaś carāty ayaṃ jyok ca paśyāti sūryam / (15.1) Par.?
tena ta āyuṣe vapāmi suślokyāya svastaya ityevaṃ paścāt // (15.2) Par.?
tathottarataḥ // (16) Par.?
pratimantraṃ keśāṃśca darbhapiñjūlīśeṣāṃścānaḍuhe gomaye 'bhūmispṛṣṭe nidadhyād brāhmaṇasya purastāt paścād itarayor varṇayoḥ // (17) Par.?
yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti // (18) Par.?
yathaiṣāṃ gotrakalpaḥ kulakalpo vā // (19) Par.?
āplute prāyaścittīr juhuyāt // (20) Par.?
āvṛtaiva striyāḥ kuryād amantram // (21) Par.?
samantraṃ cet paścājjuhuyāt // (22) Par.?
athāsya mūrdhānam ārabhya japati triyāyuṣaṃ kaśyapasya jamadagnes triyāyuṣaṃ yad devānāṃ triyāyuṣaṃ tat te astu triyāyuṣam iti // (23) Par.?
dhānyapalvale goṣṭhe vā keśānnikhanet // (24) Par.?
kuśalīkartā pūrṇapātrāṇi haret // (25) Par.?
gaur dakṣiṇā // (26) Par.?
Duration=0.046503067016602 secs.