Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3976
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhūrjapatravat tanu sūkṣmaṃ yathā syāttathā hemnaḥ suvarṇasya patrāṇi kārayet // (1) Par.?
tāni sūtena śuddhapāradena tulyāni khalve kṛtvā mardayet // (2) Par.?
kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet // (3) Par.?
kutra śarāvasaṃpuṭasya ante madhye tatra mudrāṃ pradāpayet lavaṇapūrite bhāṇḍe taṃ saṃpuṭaṃ dhārayet // (4) Par.?
mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet // (5) Par.?
aṣṭābhiḥ maricairvā tribhiḥ sarpiṣā ghṛtena madhunā vā doṣāpekṣayā deyā // (6) Par.?
pathyaṃ lokanāthasamam // (7.1) Par.?
svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ // (8) Par.?
yadvā pūrve mṛgāṅke ca kṣayarogatvāt pūrvaṃ dattastasmādayaṃ mṛgāṅkaḥ // (9) Par.?
kecit mṛtasvarṇena mṛtapāradena gaṃdhakaṃ ṭaṅkaṇaṃ muktācūrṇena mṛgāṅkasādhanamāhuḥ // (10) Par.?
tacca yathā / (11.1) Par.?
bhasmīkṛtasvarṇasamaṃ rasasya bhasmāsureṇāpi rasena tulyam / (11.2) Par.?
dinauktikaṃ pādikaṭaṅkaṇaṃ ca jambīranīre vaṭakīkṛtaṃ tat / (11.3) Par.?
mṛtakarpaṭair āvṛtavajrayantre pakvoditaṃ syāt kṣayajinmṛgāṅkaḥ // (11.4) Par.?
rasarājasya asureśo gaṃdhakaḥ // (12) Par.?
granthāntare kumudeśvaratvena kathitaḥ // (13) Par.?
tathāca / (14.1) Par.?
hemabhasma rasabhasma mauktikaṃ pāradaṃ kaṇakagandhakaṃ ca kuru sarvatulyakam / (14.2) Par.?
kāñjikena parimardya golakaṃ mūṣayā ca pariveṣṭya pācayet / (14.3) Par.?
uddharettamatha sampuṭāttataḥ siddhimeti kumudeśvaro rasaḥ / (14.4) Par.?
pītamasya tu kaṇairmadhuplutai rājadugdhamatha yojayettathā / (14.5) Par.?
pathyamatra ghṛtapācitopari kṣārahiṃgurahite himaṃ matam // (14.6) Par.?
bhasmīkṛtasvarṇaṃ tolakaṃ mṛtapāradaṃ tolakaṃ mṛtamauktikaṃ tolakaṃ kāñjikena nimbūkena vā golaṃ kṛtvā mūṣābhyantare nirudhya lavaṇena pūrya haṇḍikāyāṃ madhye sthāpayitvā vahniṃ jvālayet // (15) Par.?
śīte raktikaikāṃ madhunā khādet // (16) Par.?
chāgadugdhaṃ pibet pathyaṃ yathoktaṃ kumudeśvara eva mṛgāṅkaḥ // (17) Par.?
Duration=0.045943975448608 secs.