Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4921
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto vraṇapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhurātreyādayo maharṣayaḥ / (1.2) Par.?
vraṇo dvidhā nijāgantuduṣṭaśuddhavibhedataḥ / (1.3) Par.?
nijo doṣaiḥ śarīrotthairāgantur bāhyahetujaḥ // (1.4) Par.?
doṣairadhiṣṭhito duṣṭaḥ śuddhas tair anadhiṣṭhitaḥ / (2.1) Par.?
saṃvṛtatvaṃ vivṛtatā kāṭhinyaṃ mṛdutāti vā // (2.2) Par.?
atyutsannāvasannatvam atyauṣṇyam atiśītatā / (3.1) Par.?
raktatvaṃ pāṇḍutā kārṣṇyaṃ pūtipūyaparisrutiḥ // (3.2) Par.?
pūtimāṃsasirāsnāyucchannatotsaṅgitātiruk / (4.1) Par.?
saṃrambhadāhaśvayathukaṇḍvādibhirupadrutaḥ // (4.2) Par.?
dīrghakālānubandhaśca vidyād duṣṭavraṇākṛtim / (5.1) Par.?
sa pañcadaśadhā doṣaiḥ saraktaistatra mārutāt // (5.2) Par.?
śyāvaḥ kṛṣṇo 'ruṇo bhasmakapotāsthinibho 'pi vā / (6.1) Par.?
mastumāṃsapulākāmbutulyatanvalpasaṃsrutiḥ // (6.2) Par.?
nirmāṃsastodabhedāḍhyo rūkṣaścaṭacaṭāyate / (7.1) Par.?
pittena kṣiprajaḥ pīto nīlaḥ kapilapiṅgalaḥ // (7.2) Par.?
mūtrakiṃśukabhasmāmbutailābhoṣṇabahusrutiḥ / (8.1) Par.?
kṣārokṣitakṣatasamavyatho rāgoṣmapākavān // (8.2) Par.?
kaphena pāṇḍuḥ kaṇḍūmān bahuśvetaghanasrutiḥ / (9.1) Par.?
sthūlauṣṭhaḥ kaṭhinaḥ snāyusirājālatato 'lparuk // (9.2) Par.?
pravālarakto raktena saraktaṃ pūyam udgiret / (10.1) Par.?
vājisthānasamo gandhe yukto liṅgaiśca paittikaiḥ // (10.2) Par.?
dvābhyāṃ tribhiśca sarvaiśca vidyāllakṣaṇasaṃkarāt / (11.1) Par.?
jihvāprabho mṛduḥ ślakṣṇaḥ śyāvauṣṭhapiṭikaḥ samaḥ // (11.2) Par.?
kiṃcidunnatamadhyo vā vraṇaḥ śuddho 'nupadravaḥ / (12.1) Par.?
tvagāmiṣasirāsnāyusaṃdhyasthīni vraṇāśayāḥ // (12.2) Par.?
koṣṭho marma ca tānyaṣṭau duḥsādhyānyuttarottaram / (13.1) Par.?
susādhyaḥ sattvamāṃsāgnivayobalavati vraṇaḥ // (13.2) Par.?
vṛtto dīrghastripuṭakaścaturaśrākṛtiśca yaḥ / (14.1) Par.?
tathā sphikpāyumeḍhrauṣṭhapṛṣṭhāntarvaktragaṇḍagaḥ // (14.2) Par.?
kṛcchrasādhyo 'kṣidaśananāsikāpāṅganābhiṣu / (15.1) Par.?
sevanījaṭharaśrotrapārśvakakṣāstaneṣu ca // (15.2) Par.?
phenapūyānilavahaḥ śalyavān ūrdhvanirvamī / (16.1) Par.?
bhagandaro 'ntarvadanastathā kaṭyasthisaṃśritaḥ // (16.2) Par.?
kuṣṭhināṃ viṣajuṣṭānāṃ śoṣiṇāṃ madhumehināṃ / (17.1) Par.?
vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ ca syur vraṇe vraṇāḥ // (17.2) Par.?
naiva sidhyanti vīsarpajvarātīsārakāsinām / (18.1) Par.?
pipāsūnām anidrāṇāṃ śvāsinām avipākinām // (18.2) Par.?
bhinne śiraḥkapāle vā mastuluṅgasya darśane / (19.1) Par.?
snāyukledāt sirāchedād gāmbhīryāt kṛmibhakṣaṇāt // (19.2) Par.?
asthibhedāt saśalyatvāt saviṣatvād atarkitāt / (20.1) Par.?
mithyābandhād atisnehād raukṣyād romādighaṭṭanāt // (20.2) Par.?
kṣobhād aśuddhakoṣṭhatvāt sauhityād atikarśanāt / (21.1) Par.?
madyapānād divāsvapnād vyavāyād rātrijāgarāt // (21.2) Par.?
vraṇo mithyopacārācca naiva sādhyo 'pi sidhyati / (22.1) Par.?
kapotavarṇapratimā yasyāntāḥ kledavarjitāḥ // (22.2) Par.?
sthirāścipiṭikāvanto rohatīti tam ādiśet / (23.1) Par.?
athātra śophāvasthāyāṃ yathāsannaṃ viśodhanam // (23.2) Par.?
yojyaṃ śopho hi śuddhānāṃ vraṇaścāśu praśāmyati / (24.1) Par.?
kuryācchītopacāraṃ ca śophāvasthasya saṃtatam // (24.2) Par.?
doṣāgniragnivat tena prayāti sahasā śamam / (25.1) Par.?
śophe vraṇe ca kaṭhine vivarṇe vedanānvite // (25.2) Par.?
viṣayukte viśeṣeṇa jalajādyair hared asṛk / (26.1) Par.?
duṣṭāsre 'pagate sadyaḥ śopharāgarujāṃ śamaḥ // (26.2) Par.?
hṛte hṛte ca rudhire suśītaiḥ sparśavīryayoḥ / (27.1) Par.?
suślakṣṇaistadahaḥpiṣṭaiḥ kṣīrekṣusvarasadravaiḥ // (27.2) Par.?
śatadhautaghṛtopetair muhuranyair aśoṣibhiḥ / (28.1) Par.?
pratilomaṃ hito lepaḥ sekābhyaṅgāśca tatkṛtāḥ // (28.2) Par.?
nyagrodhodumbarāśvatthaplakṣavetasavalkalaiḥ / (29.1) Par.?
pradeho bhūrisarpirbhiḥ śophanirvāpaṇaḥ param // (29.2) Par.?
vātolbaṇānāṃ stabdhānāṃ kaṭhinānāṃ mahārujām / (30.1) Par.?
srutāsṛjāṃ ca śophānāṃ vraṇānām api cedṛśām // (30.2) Par.?
ānūpavesavārādyaiḥ svedaḥ somāstilāḥ punaḥ / (31.1) Par.?
bhṛṣṭā nirvāpitāḥ kṣīre tatpiṣṭā dāharuggharāḥ // (31.2) Par.?
sthirān mandarujaḥ śophān snehair vātakaphāpahaiḥ / (32.1) Par.?
abhyajya svedayitvā ca veṇunāḍyā śanaiḥ śanaiḥ // (32.2) Par.?
vimlāpanārthaṃ mṛdnīyāt talenāṅguṣṭhakena vā / (33.1) Par.?
yavagodhūmamudgaiśca siddhapiṣṭaiḥ pralepayet // (33.2) Par.?
vilīyate sa cen naivaṃ tatastam upanāhayet / (34.1) Par.?
avidagdhastathā śāntiṃ vidagdhaḥ pākam aśnute // (34.2) Par.?
sakolatilavallomā dadhyamlā saktupiṇḍikā / (35.1) Par.?
sakiṇvakuṣṭhalavaṇā koṣṇā śastopanāhane // (35.2) Par.?
supakve piṇḍite śophe pīḍanairupapīḍite / (36.1) Par.?
dāraṇaṃ dāraṇārhasya sukumārasya ceṣyate // (36.2) Par.?
guggulvatasigodantasvarṇakṣīrīkapotaviṭ / (37.1) Par.?
kṣārauṣadhāni kṣārāśca pakvaśophavidāraṇam // (37.2) Par.?
pūyagarbhān aṇudvārān sotsaṅgān marmagān api / (38.1) Par.?
niḥsnehaiḥ pīḍanadravyaiḥ samantāt pratipīḍayet // (38.2) Par.?
śuṣyantaṃ samupekṣeta pralepaṃ pīḍanaṃ prati / (39.1) Par.?
na mukhe cainam ālimpet tathā doṣaḥ prasicyate // (39.2) Par.?
kalāyayavagodhūmamāṣamudgahareṇavaḥ / (40.1) Par.?
dravyāṇāṃ picchilānāṃ ca tvaṅmūlāni prapīḍanam // (40.2) Par.?
saptasu kṣālanādyeṣu surasāragvadhādikau / (41.1) Par.?
bhṛśaṃ duṣṭe vraṇe yojyau mehakuṣṭhavraṇeṣu ca // (41.2) Par.?
athavā kṣālanaṃ kvāthaḥ paṭolīnimbapattrajaḥ / (42.1) Par.?
aviśuddhe viśuddhe tu nyagrodhāditvagudbhavaḥ // (42.2) Par.?
paṭolītilayaṣṭyāhvatrivṛddantīniśādvayam / (43.1) Par.?
nimbapattrāṇi cālepaḥ sapaṭur vraṇaśodhanaḥ // (43.2) Par.?
vraṇān viśodhayed vartyā sūkṣmāsyān saṃdhimarmagān / (44.1) Par.?
kṛtayā trivṛtādantīlāṅgalīmadhusaindhavaiḥ // (44.2) Par.?
vātābhibhūtān sāsrāvān dhūpayed ugravedanān / (45.1) Par.?
yavājyabhūrjamadanaśrīveṣṭakasurāhvayaiḥ // (45.2) Par.?
nirvāpayed bhṛśaṃ śītaiḥ pittaraktaviṣolbaṇān / (46.1) Par.?
śuṣkālpamāṃse gambhīre vraṇa utsādanaṃ hitam // (46.2) Par.?
nyagrodhapadmakādibhyām aśvagandhābalātilaiḥ / (47.1) Par.?
adyān māṃsādamāṃsāni vidhinopahitāni ca // (47.2) Par.?
māṃsaṃ māṃsādamāṃsena vardhate śuddhacetasaḥ / (48.1) Par.?
utsannamṛdumāṃsānāṃ vraṇānām avasādanam // (48.2) Par.?
jātīmukulakāsīsamanohvālapurāgnikaiḥ / (49.1) Par.?
utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān // (49.2) Par.?
vraṇān suduḥkhaśodhyāṃśca śodhayet kṣārakarmaṇā / (50.1) Par.?
sravanto 'śmarījā mūtraṃ ye cānye raktavāhinaḥ // (50.2) Par.?
chinnāśca saṃdhayo yeṣāṃ yathoktair ye ca śodhanaiḥ / (51.1) Par.?
śodhyamānā na śudhyanti śodhyāḥ syuste 'gnikarmaṇā // (51.2) Par.?
śuddhānāṃ ropaṇaṃ yojyam utsādāya yad īritam / (52.1) Par.?
aśvagandhā ruhā lodhraṃ kaṭphalaṃ madhuyaṣṭikā // (52.2) Par.?
samaṅgā dhātakīpuṣpaṃ paramaṃ vraṇaropaṇam / (53.1) Par.?
apetapūtimāṃsānāṃ māṃsasthānām arohatām // (53.2) Par.?
kalkaṃ saṃrohaṇaṃ kuryāt tilānāṃ madhukānvitam / (54.1) Par.?
snigdhoṣṇatiktamadhurakaṣāyatvaiḥ sa sarvajit // (54.2) Par.?
sa kṣaudranimbapattrābhyāṃ yuktaḥ saṃśodhanaṃ param / (55.1) Par.?
pūrvābhyāṃ sarpiṣā cāsau yuktaḥ syād āśu ropaṇaḥ // (55.2) Par.?
tilavad yavakalkaṃ tu kecid icchanti tadvidaḥ / (56.1) Par.?
sāsrapittaviṣāgantugambhīrān soṣmaṇo vraṇān // (56.2) Par.?
kṣīraropaṇabhaiṣajyaśṛtenājyena ropayet / (57.1) Par.?
ropaṇauṣadhasiddhena tailena kaphavātajān // (57.2) Par.?
kācchīlodhrābhayāsarjasindūrāñjanatutthakam / (58.1) Par.?
cūrṇitaṃ tailamadanair yuktaṃ ropaṇam uttamam // (58.2) Par.?
samānāṃ sthiramāṃsānāṃ tvaksthānāṃ cūrṇa iṣyate / (59.1) Par.?
kakubhodumbarāśvatthajambūkaṭphalalodhrajaiḥ // (59.2) Par.?
tvacamāśu nigṛhṇanti tvakcūrṇaiścūrṇitā vraṇāḥ / (60.1) Par.?
lākṣāmanohvāmañjiṣṭhāharitālaniśādvayaiḥ // (60.2) Par.?
pralepaḥ saghṛtakṣaudrastvagviśuddhikaraḥ param / (61.1) Par.?
kālīyakalatāmrāsthihemakālārasottamaiḥ // (61.2) Par.?
lepaḥ sagomayarasaḥ savarṇakaraṇaḥ param / (62.1) Par.?
dagdho vāraṇadanto 'ntardhūmaṃ tailaṃ rasāñjanam // (62.2) Par.?
romasaṃjanano lepastadvat tailapariplutā / (63.1) Par.?
catuṣpānnakharomāsthitvakśṛṅgakhurajā maṣī // (63.2) Par.?
vraṇinaḥ śastrakarmoktaṃ pathyāpathyānnam ādiśet / (64.1) Par.?
dve pañcamūle vargaśca vātaghno vātike hitaḥ // (64.2) Par.?
nyagrodhapadmakādyau tu tadvat pittapradūṣite / (65.1) Par.?
āragvadhādiḥ śleṣmaghnaḥ kaphe miśrāstu miśraje // (65.2) Par.?
ebhiḥ prakṣālanaṃ lepo ghṛtaṃ tailaṃ rasakriyā / (66.1) Par.?
cūrṇo vartiśca saṃyojya vraṇe sapta yathāyatham // (66.2) Par.?
jātīnimbapaṭolapattrakaṭukādārvīniśāśārivā / (67.1) Par.?
mañjiṣṭhābhayasikthatutthamadhukair naktāhvabījānvitaiḥ / (67.2) Par.?
sarpiḥ sādhyam anena sūkṣmavadanā marmāśritāḥ kledino gambhīrāḥ sarujo vraṇāḥ sagatayaḥ śudhyanti rohanti ca // (67.3) Par.?
Duration=0.24135398864746 secs.