Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3896
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato mātṛsahasraiśca raudraiśca parivāritā / (1.2) Par.?
kālarātrir jagatsarvaṃ harate dīptalocanā // (1.3) Par.?
tatastā mātaro ghorā brahmaviṣṇuśivātmikāḥ / (2.1) Par.?
vāyvindrānalakauberā yamatoyeśaśaktayaḥ // (2.2) Par.?
skandakroḍanṛsiṃhānāṃ vicarantyo bhayānakāḥ / (3.1) Par.?
cakraśūlagadākhaḍgavajraśaktyṛṣṭipaṭṭiśaiḥ // (3.2) Par.?
khaṭvāṅgairulmukairdīptairvyacaranmātaraḥ kṣaye / (4.1) Par.?
umāsaṃnoditā sarvāḥ pradhāvantyo diśo daśa // (4.2) Par.?
tāsāṃ caraṇavikṣepair huṅkārodgāranisvanaiḥ / (5.1) Par.?
trailokyametatsakalaṃ vipradagdhaṃ samantataḥ // (5.2) Par.?
hāhāravākranditanisvanaiśca prabhinnarathyāgṛhagopuraiśca / (6.1) Par.?
babhūva ghorā dharaṇī samantāt kapālakośākulakarburāṅgī // (6.2) Par.?
yadetacchatasāhasraṃ jambūdvīpaṃ nigadyate / (7.1) Par.?
sarvameva tad ucchannaṃ samādhṛṣya nṛpottama // (7.2) Par.?
jambuṃ śākaṃ kuśaṃ krauñcaṃ gomedaṃ śālmalistathā / (8.1) Par.?
puṣkaradvīpasahitā ye ca parvatavāsinaḥ // (8.2) Par.?
te grastā mṛtyunā sarve bhūtairmātṛgaṇaistathā / (9.1) Par.?
mahāsurakapālaiśca māṃsamedovasotkaṭaiḥ // (9.2) Par.?
rudhirodgāraśoṇāṅgī mahāmāyā subhīṣaṇā / (10.1) Par.?
pibantī rudhiraṃ tatra mahāmāṃsavasāpriyā // (10.2) Par.?
kapālahastā vikaṭā bhakṣayantī surāsurān / (11.1) Par.?
nṛtyantī ca hasantī ca viparītā mahāravā // (11.2) Par.?
trailokyasaṃtrāsakarī vidyutsaṃsphoṭahāsinī / (12.1) Par.?
saptadvīpasamudrāntāṃ bhakṣayitvā ca medinīm // (12.2) Par.?
tataḥ svasthānamagamadyatra devo maheśvaraḥ / (13.1) Par.?
narmadātīram āśrityāvasanmātṛgaṇaiḥ saha // (13.2) Par.?
amarāṇāṃ kaṭe tuṅge nṛtyantī hasitānanā / (14.1) Par.?
amarā devatāḥ proktāḥ śarīraṃ kaṭamucyate // (14.2) Par.?
taiḥ kaṭairāvṛto yasmāt parvato 'yaṃ nṛpottama / (15.1) Par.?
chinnabhinnāsthinikarair vasāmedo'sraviplutaiḥ // (15.2) Par.?
amaraṃkaṭa ityevaṃ tena prokto manīṣibhiḥ / (16.1) Par.?
mahāpavitro lokeṣu śambhunā sa vinirmitaḥ // (16.2) Par.?
nityaṃ saṃnihitastatra śaṅkaro hyumayā saha / (17.1) Par.?
tato 'haṃ niyatastatra tasya pādāgrasaṃsthitaḥ // (17.2) Par.?
prahvaḥ praṇatabhāvena staumi taṃ nīlalohitam / (18.1) Par.?
tatas tālakasampātair gaṇair mātṛgaṇaiḥ saha // (18.2) Par.?
saṃpranṛtyati saṃhṛṣṭo mṛtyunā saha śaṅkaraḥ / (19.1) Par.?
khaṭvāṅgairulmukaiścaiva paṭṭiśaiḥ parighais tathā // (19.2) Par.?
māṃsamedovasāhastā hṛṣṭā nṛtyanti saṃghaśaḥ / (20.1) Par.?
vāmanā jaṭilā muṇḍā lambagrīvoṣṭhamūrddhajāḥ // (20.2) Par.?
mahāśiśnodarabhujā nṛtyanti ca hasanti ca / (21.1) Par.?
vikṛtairānanair ghorair arbhujolbaṇamukhādibhiḥ // (21.2) Par.?
amaraṃ kaṇṭakaṃ cakruḥ prāpte kālaviparyaye / (22.1) Par.?
teṣāṃ madhye mahāghoraṃ jagatsantrāsakāraṇam // (22.2) Par.?
mṛtyuṃ paśyāmi nṛtyantaṃ taḍitpiṅgalamūrddhajam / (23.1) Par.?
tasya pārśve sthitāṃ devīṃ vimalāmbarabhūṣitām // (23.2) Par.?
kuṇḍalodghuṣṭagaṇḍāṃ tāṃ nāgayajñopavītinīm / (24.1) Par.?
vicitrairupahāraiśca pūjayantīṃ maheśvaram // (24.2) Par.?
apaśyaṃ narmadāṃ tatra mātaraṃ viśvavanditām / (25.1) Par.?
nānātaraṅgāṃ sāvartāṃ suvelārṇavasaṃnibhām // (25.2) Par.?
mahāsaraḥsaritpātair adṛśyāṃ dṛśyarūpiṇīm / (26.1) Par.?
vandyamānāṃ suraiḥ siddhairmunisaṅghaiśca bhārata // (26.2) Par.?
etasminnantare ghorāṃ saptasaptakasaṃjñitām / (27.1) Par.?
mahāvīcyaughaphenāḍhyāṃ kurvantīṃ sajalaṃ jagat // (27.2) Par.?
dṛṣṭavānnarmadāṃ devīṃ mṛgakṛṣṇāmbarāṃ punaḥ / (28.1) Par.?
sadhūmāśaninirhrādair vahantīṃ saptadhā tadā // (28.2) Par.?
iti saṃhāramatulaṃ dṛṣṭavānrājasattama / (29.1) Par.?
naṣṭacandrārkakiraṇam abhūd etaccarācaram // (29.2) Par.?
mahotpātasamudbhūtaṃ naṣṭanakṣatramaṇḍalam / (30.1) Par.?
alātacakravat tūrṇam aśeṣaṃ bhrāmayaṃstataḥ // (30.2) Par.?
vimānakoṭisaṃkīrṇaḥ sa kiṃnaramahoragaḥ / (31.1) Par.?
mahāvātaḥ sanirghāto yenākampaccarācaram // (31.2) Par.?
rudravaktrātsamudbhūtaḥ saṃvarto nāma viśrutaḥ / (32.1) Par.?
vāyuḥ saṃśoṣayāmāsa vitatan saptasāgarān // (32.2) Par.?
uddhūlitāṅgaḥ kapilākṣamūrddhajo jaṭākalāpair avabaddhamūrddhajaḥ / (33.1) Par.?
mahāravo dīptaviśālaśūladhṛksa pātu yuṣmāṃśca dine dine haraḥ // (33.2) Par.?
śūlī dhanuṣmānkavacī kirīṭī śmaśānabhasmokṣitasarvagātraḥ / (34.1) Par.?
kapālamālākulakaṇṭhanālo mahāhisūtrairavabaddhamauliḥ // (34.2) Par.?
sa gonasaughaiḥ pariveṣṭitāṅgo viṣāgnicandrāmarasindhumauliḥ / (35.1) Par.?
pinākakhaṇṭūvāṅgakarālapāṇiḥ sa kṛttivāsā ḍamarupraṇādaḥ // (35.2) Par.?
sa saptalokāntaraniḥsṛtātmā mahabhujāveṣṭitasarvagātraḥ / (36.1) Par.?
netreṇa sūryodayasannibhena pravālakāṅkūranibhodareṇa // (36.2) Par.?
sandhyābhraraktotpalapadmarāgasindūravidyutprakarāruṇena / (37.1) Par.?
tatena liṅgena ca locanena cikrīḍamānaḥ sa yugāntakāle // (37.2) Par.?
hiraṇmayenaiva samutsṛjan sa daṇḍena yadvad bhagavān sameruḥ / (38.1) Par.?
pādāgravikṣepaviśīrṇaśailaḥ kurvañjagat so 'pi jagāma tatra // (38.2) Par.?
saṃhartukāmastridivaṃ tvaśeṣaṃ pramuñcamāno vikṛtāṭṭahāsam / (39.1) Par.?
jahāra sarvaṃ tridivaṃ mahātmā saṃkṣobhayanvai jagadīśa ekaḥ // (39.2) Par.?
taṃ devamīśānamajaṃ vareṇyaṃ dṛṣṭvā jagatsaṃharaṇaṃ maheśam / (40.1) Par.?
sā kālarātriḥ saha mātṛbhiśca gaṇāśca sarve śivamarcayanti // (40.2) Par.?
nandī ca bhṛṅgī ca gaṇādayaśca taṃ sarvabhūtaṃ praṇamanti devam / (41.1) Par.?
jāgadvaraṃ sarvajanasya kāraṇaṃ haraṃ smarārātim aharniśaṃ te // (41.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye sṛṣṭisaṃharaṇasaṃrambhavarṇanaṃ nāma pañcadaśo 'dhyāyaḥ // (42.1) Par.?
Duration=0.19858002662659 secs.