Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4674
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchenmahīpāla tīrthaṃ paramaśobhanam / (1.2) Par.?
saubhāgyakaraṇaṃ divyaṃ naranārīmanoramam // (1.3) Par.?
tatra yā durbhagā nārī naro vā nṛpasattama / (2.1) Par.?
snātvārcayed umārudrau saubhāgyaṃ tasya jāyate // (2.2) Par.?
tṛtīyāyāmahorātraṃ sopavāso jitendriyaḥ / (3.1) Par.?
nimantrayed dvijaṃ bhaktyā sapatnīkaṃ surūpiṇam // (3.2) Par.?
gandhamālyairalaṃkṛtya vastradhūpādivāsitam / (4.1) Par.?
bhojayet pāyasānnena kṛsareṇātha bhaktitaḥ // (4.2) Par.?
bhojayitvā yathānyāyaṃ pradakṣiṇamudāharet / (5.1) Par.?
prīyatāṃ me mahādevaḥ sapatnīko vṛṣadhvajaḥ // (5.2) Par.?
yathā te devadeveśa na viyogaḥ kadācana / (6.1) Par.?
mamāpi karuṇāṃ kṛtvā tathāstviti vicintayet // (6.2) Par.?
evaṃ kṛte tatastasya yatpuṇyaṃ samudāhṛtam / (7.1) Par.?
tatte sarvaṃ pravakṣyāmi yathā devena bhāṣitam // (7.2) Par.?
daurbhāgyaṃ durgatiścaiva dāridryaṃ śokabandhanam / (8.1) Par.?
vandhyatvaṃ saptajanmāni jāyate na yudhiṣṭhira // (8.2) Par.?
jyeṣṭhamāse site pakṣe tṛtīyāyāṃ viśeṣataḥ / (9.1) Par.?
tatra gatvā tu yo bhaktyā pañcāgniṃ sādhayettataḥ // (9.2) Par.?
so 'pi pāpairaśeṣaistu mucyate nātra saṃśayaḥ / (10.1) Par.?
guggulaṃ dahate yastu dvidhā cittavivarjitaḥ // (10.2) Par.?
śarīraṃ bhedayed yastu gauryāścaiva samīpataḥ / (11.1) Par.?
tasminkarmapraviṣṭasya utkrāntir jāyate yadi // (11.2) Par.?
dehapāte vrajet svargam ityevaṃ śaṅkaro 'bravīt / (12.1) Par.?
sitaraktaistathā pītairvastraiśca vividhaiḥ śubhaiḥ // (12.2) Par.?
brāhmaṇīṃ brāhmaṇaṃ caiva pūjayitvā yathāvidhi / (13.1) Par.?
puṣpairnānāvidhaiścaiva gandhadhūpaiḥ suśobhanaiḥ // (13.2) Par.?
kaṇṭhasūtrakasindūraiḥ kuṅkumena vilepayet / (14.1) Par.?
kalpayeta striyaṃ gaurīṃ brāhmaṇaṃ śivarūpiṇam // (14.2) Par.?
teṣāṃ tadrūpakaṃ kṛtvā dānamutsṛjyate tataḥ / (15.1) Par.?
kaṅkaṇaṃ karṇaveṣṭaṃ ca kaṇṭhikāṃ mudrikāṃ tathā // (15.2) Par.?
saptadhānyaṃ tathā caiva bhojanaṃ nṛpasattama / (16.1) Par.?
anyānyapi ca dānāni tasmiṃstīrthe dadāti yaḥ // (16.2) Par.?
sarvadānaiśca yatpuṇyaṃ prāpnuyānnātra saṃśayaḥ / (17.1) Par.?
sahasraguṇitaṃ sarvaṃ nātra kāryā vicāraṇā // (17.2) Par.?
śaṅkareṇa samaṃ tasmādbhogaṃ bhuṅkte hyanuttamam / (18.1) Par.?
saubhāgyaṃ tasya vipulaṃ jāyate nātra saṃśayaḥ // (18.2) Par.?
aputro labhate putramadhano dhanamāpnuyāt / (19.1) Par.?
rājendra kāmadaṃ tīrthaṃ narmadāyāṃ vyavasthitam // (19.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmadatīrthamāhātmyavarṇanaṃ nāma ṣaḍuttaraśatatamo 'dhyāyaḥ // (20.1) Par.?
Duration=0.097159147262573 secs.