Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3866
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhagavānuvāca / (1.1) Par.?
tato'rghapātre tanmantram aṣṭadhākṛtya saṃjapet / (1.2) Par.?
tena toyāni puṣpāṇi svaṃ maṇḍalamathāsanam // (1.3) Par.?
āśodhayettataḥ paścāt pūjopakaraṇaṃ samam / (2.1) Par.?
oṃ aiṃ hrīṃ hrauṃ iti mantreṇa śabdaprāṃśuvivarjitam // (2.2) Par.?
dvārapālaṃ tato devyā āsanāni ca pūjayet / (3.1) Par.?
nandibhṛṅgimahākālagaṇeśā dvārapālakāḥ / (3.2) Par.?
uttarādikramātpūjyā āsanāni ca madhyataḥ // (3.3) Par.?
ādhāraśaktiprabhṛti hemādryantān prapūjayet / (4.1) Par.?
prasiddhān sarvatantreṣu pūjākalpeṣu bhairava // (4.2) Par.?
daśadikpālasahitān dharmādharmādikāṃstathā / (5.1) Par.?
maṇḍalāgnyādikoṇeṣu pūjayet pārśvadeśataḥ // (5.2) Par.?
sūryāgnisomamarutāṃ maṇḍalāni ca padmakam / (6.1) Par.?
rajastathā tamaḥ sattvaṃ yogapīṭhaṃ guroḥ padam // (6.2) Par.?
sārādīn bhadrapīṭhāntān sāṅgopāṅgān prapūjayet / (7.1) Par.?
brahmāṇḍaṃ svarṇaḍimbaṃ ca brahmaviṣṇumaheśvarān // (7.2) Par.?
sasāgarān saptadvīpān svarṇadvīpaṃ samaṇḍapam / (8.1) Par.?
ratnapadmaṃ saparyaṅkaṃ ratnastambhaṃ tathaiva ca // (8.2) Par.?
pañcānanaṃ maṇḍalasya madhye'vaśyaṃ prapūjayet / (9.1) Par.?
hrīṃ mantreṇa tataḥ kūrmapṛṣṭhaṃ pāṇyornibadhya ca // (9.2) Par.?
dhyāyecca pūrvavad devīmāsādyāsanam uttamam / (10.1) Par.?
hṛnmadhye cintayet svarṇadvīpaṃ paryaṅkasaṃbhṛtam // (10.2) Par.?
paśyanniva tato devīm ekāgramanasā smaret / (11.1) Par.?
pratyakṣīkṛtya hṛdaye mānasairupacārakaiḥ // (11.2) Par.?
ṣoḍaśānāṃ prakāraistu hṛdisthāṃ pūjayecchivām / (12.1) Par.?
tatastu vāyubījena dakṣiṇe ca puṭena ca // (12.2) Par.?
nāsikāyā viniḥsārya krīṃ mantreṇa ca bhairava / (13.1) Par.?
sthāpayetpadmamadhye tu taddhastaṃ na viyojayet // (13.2) Par.?
kṛte viyoge hastasya puṣpāttasmācca bhairava / (14.1) Par.?
gandharvaiḥ pūjyate devī pūjakairnāpyate phalam // (14.2) Par.?
āvāhanaṃ tataḥ kuryād gāyatryā śirasā saha / (15.1) Par.?
mahāmāyāyai vidmahe tvāṃ caṇḍikākhyāṃ dhīmahi // (15.2) Par.?
etaduktvā tataḥ paścād dhiyo yo naḥ pracodayāt / (16.1) Par.?
snānīyaṃ devi te tubhyam oṃ hrīṃ śrīṃ nama ityataḥ // (16.2) Par.?
snānīyaṃ ca tato devyai dadyāllakṣaṇalakṣitam / (17.1) Par.?
tatastu mūlamantreṇa gandhapuṣpaṃ sadīpakam // (17.2) Par.?
dhūpādikaṃ pradadyāt tu modakaṃ pāyasaṃ tathā / (18.1) Par.?
sitāṃ guḍaṃ dadhikṣīraṃ sarpirnānāvidhaiḥ phalaiḥ // (18.2) Par.?
raktapuṣpaṃ puṣpamālāṃ suvarṇarajatādikam / (19.1) Par.?
naivedyamuttamaṃ devyā lāṅgalaṃ modakaṃ sitām // (19.2) Par.?
śāṇḍilyakaratāmrākhyakūṣmāṇḍānāṃ phalāni ca / (20.1) Par.?
harītakīphalaṃ cāpi nāgaraṅgakamelakām // (20.2) Par.?
bālapriyaṃ ca yad dravyaṃ kaserukabisādikam / (21.1) Par.?
toyaṃ ca nārikelasya devyai deyaṃ prayatnataḥ // (21.2) Par.?
raktaṃ kauśeyavastraṃ ca deyaṃ nīlaṃ kadāpi na / (22.1) Par.?
devyāḥ priyāṇi puṣpāṇi bakulaṃ keśaraṃ tathā // (22.2) Par.?
māghyaṃ kahlāravajrāṇi karavīrakuruṇṭakān / (23.1) Par.?
arkapuṣpaṃ śālmalakaṃ dūrvāṅkuraṃ sukomalam // (23.2) Par.?
kuśamañjarikā darbhā bandhūkakamale tathā / (24.1) Par.?
mālūrapattraṃ puṣpaṃ ca trisandhyāraktaparṇake // (24.2) Par.?
sumanāṃsi priyāṇyetānyambikāyāśca bhairava / (25.1) Par.?
bandhūkaṃ bakulaṃ māghyaṃ bilvapatrāṇi saṃdhyakam // (25.2) Par.?
uttamaṃ sarvapuṣpeṣu dravye pāyasamodakau / (26.1) Par.?
mālyaṃ bandhūkapuṣpasya śivāyai bakulasya vā // (26.2) Par.?
karavīrasya māghyasya sahasrāṇāṃ dadāti yaḥ / (27.1) Par.?
sa kāmānprāpya cābhīṣṭān mama loke pramodate // (27.2) Par.?
candanaṃ śītalaṃ caiva kālīyakasamanvitam / (28.1) Par.?
anulepanamukhyaṃ tu devyai dadyāt prayatnataḥ // (28.2) Par.?
karpūraṃ kuṅkumaṃ kūrcaṃ mṛganābhiṃ sugandhikam / (29.1) Par.?
kālīyakaṃ sugandheṣu devyāḥ prītikaraṃ param // (29.2) Par.?
yakṣadhūpaḥ pratīvāhaḥ piṇḍadhūpaḥ sagolakaḥ / (30.1) Par.?
aguru sindhuvāraśca dhūpāḥ prītikarā matāḥ // (30.2) Par.?
aṅgarāgeṣu sindūraṃ devyāḥ prītikaraṃ param / (31.1) Par.?
sugandhi śālijaṃ cānnaṃ madhumāṃsasamanvitam // (31.2) Par.?
apūpaṃ pāyasaṃ kṣīram annaṃ devyāḥ praśasyate / (32.1) Par.?
ratnodakaṃ sakarpūraṃ piṇḍītakakumārakau // (32.2) Par.?
rocanaṃ puṣpakaṃ devyāḥ snānīyaṃ parikīrtitam / (33.1) Par.?
ghṛtapradīpo dīpeṣu praśastaḥ parikīrtitaḥ // (33.2) Par.?
puṣpāñjalitrayaṃ dadyānmūlamantreṇa śobhanam / (34.1) Par.?
dattvopacārānakhilānmadhye caitāḥ prapūjayet // (34.2) Par.?
kāmeśvarīṃ guptadurgāṃ vindhyakandaravāsinīm / (35.1) Par.?
koṭeśvarīṃ dīrghikākhyāṃ prakaṭīṃ bhuvaneśvarīm // (35.2) Par.?
ākāśagaṅgāṃ kāmākhyāṃ yadā dikkaravāsinīm / (36.1) Par.?
mātaṅgīṃ lalitāṃ durgāṃ bhairavīṃ siddhidāṃ tathā // (36.2) Par.?
balapramathinīṃ caṇḍīṃ caṇḍogrāṃ caṇḍanāyikām / (37.1) Par.?
ugrāṃ bhīmāṃ śivāṃ śāntāṃ jayantīṃ kālikāṃ tathā // (37.2) Par.?
maṅgalāṃ bhadrakālīṃ ca śivāṃ dhātrīṃ kapālinīm / (38.1) Par.?
svāhāṃ svadhāmaparṇāṃ ca pañcapuṣkariṇīṃ tathā // (38.2) Par.?
damanīṃ sarvabhūtānāṃ manaḥprotsāhakāriṇīm / (39.1) Par.?
damanīṃ sarvabhūtānāṃ catuḥṣaṣṭiṃ ca yoginīḥ // (39.2) Par.?
etāḥ sampūjya madhye tu mantreṇāṅgāni pūjayet / (40.1) Par.?
hṛcchirastu śikhāvarmanetrabāhupadāni ca // (40.2) Par.?
mūlamantrādyakṣaraistu tribhirādyaṅgapūjanam / (41.1) Par.?
ekaikaṃ vardhayet paścānmantrāṇyaṅgaughapūjane // (41.2) Par.?
siddhasūtraṃ ca khaḍgaṃ ca khaḍgamantreṇa pūjayet / (42.1) Par.?
tato'ṣṭapatramadhye tu pūjayedaṣṭayoginīḥ // (42.2) Par.?
śailaputrīṃ caṇḍaghaṇṭāṃ skandamātarameva ca / (43.1) Par.?
kālarātriṃ ca pūrvādicaturdikṣu prapūjayet // (43.2) Par.?
caṇḍikāmatha kūṣmāṇḍīṃ tathā kātyāyanīṃ śubhām / (44.1) Par.?
mahāgaurīṃ cāgnikoṇe nairṛtyādiṣu pūjayet // (44.2) Par.?
mahāmāyāṃ kṣamasveti mūlamantreṇa cāṣṭadhā / (45.1) Par.?
pūjayet padmamadhye tu balidānaṃ tataḥ param // (45.2) Par.?
evaṃ yadā kalpavidhānamānaiḥ sampūjyate bhairava kāmadevī / (46.1) Par.?
tadā svayaṃ maṇḍalametya deyaṃ gṛhṇāti kāmaṃ ca dadāti samyak // (46.2) Par.?
Duration=0.15429902076721 secs.