Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7370
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
virājo doho 'si / (1.1) Par.?
mayi dohaḥ padyāyai virājaḥ / (1.2) Par.?
iti yo 'sya pādau prakṣālayati tasya hastāvabhimṛśyātmānaṃ pratyabhimṛśati / (1.3) Par.?
mayi teja indriyaṃ vīryam āyuḥ kīrtir varco yaśo balam / (1.4) Par.?
iti // (1.5) Par.?
athāsmai / (2.1) Par.?
arghyam / (2.2) Par.?
iti prāha // (2.3) Par.?
tat pratigṛhṇāti / (3.1) Par.?
ā māgan yaśasā saṃsṛja tejasā varcasā payasā ca / (3.2) Par.?
taṃ mā kuru priyaṃ prajānām adhipatiṃ paśūnām / (3.3) Par.?
iti // (3.4) Par.?
samudraṃ vaḥ prahiṇomyakṣitāḥ svāṃ yonim apigacchatāchidraḥ prajayā bhūyāsaṃ mā parāseci matpayaḥ / (4.1) Par.?
iti śeṣaṃ ninīyamānam anumantrayate // (4.2) Par.?
athāsmai / (5.1) Par.?
ācamanīyam / (5.2) Par.?
iti prāha // (5.3) Par.?
amṛtopastaraṇam asīty apa ācāmati // (6.1) Par.?
athāsmai / (7.1) Par.?
madhuparkaḥ / (7.2) Par.?
iti prāha // (7.3) Par.?
taṃ sāvitreṇobhābhyāṃ hastābhyāṃ pratigṛhya / (8.1) Par.?
pṛthivyāstvā nābhau sādayāmīḍāyāḥ pada iti pṛthivyāṃ pratiṣṭhāpya / (8.2) Par.?
yanmadhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇa rūpeṇa paramo madhavyo 'nnādo bhūyāsam / (8.3) Par.?
ityaṅguṣṭhenopamadhyamayā cāṅgulyā triḥ pradakṣiṇaṃ saṃyujya / (8.4) Par.?
tejase tvā śriyai yaśase balāyānnādyāya prāśnāmīti triḥ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati // (8.5) Par.?
sarvaṃ vā prāśyāmṛtāpidhānam asīty apa ācāmati // (9.1) Par.?
athāsmai / (10.1) Par.?
gauḥ / (10.2) Par.?
iti prāha // (10.3) Par.?
tasyāḥ karmotsargo vā // (11.1) Par.?
gaurdhenurbhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ / (12.1) Par.?
pra ṇu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa / (12.2) Par.?
pibatūdakaṃ tṛṇānyattu / (12.3) Par.?
omutsṛjata / (12.4) Par.?
ityutsarge saṃśāsti // (12.5) Par.?
gaur asy apahatapāpmāpa pāpmānaṃ jahi mama cāmuṣya ca hataṃ me dviṣantaṃ hato me dviṣan / (13.1) Par.?
kuruta / (13.2) Par.?
iti kriyamāṇāyām // (13.3) Par.?
utsarge 'nyena māṃsenānnaṃ saṃskṛtyāthāsmai / (14.1) Par.?
bhūtam / (14.2) Par.?
iti prāha // (14.3) Par.?
tat subhūtaṃ virāḍannaṃ tanmā kṣāyi tan meśīya tanma ūrjaṃ dhās tat subhūtam / (15.1) Par.?
ityuktvāthāha / (15.2) Par.?
brāhmaṇān bhojayata / (15.3) Par.?
iti // (15.4) Par.?
teṣvasmai bhuktavatsvanusaṃvṛjinam annam āhārayati // (16.1) Par.?
tat pratigṛhṇāti / (17.1) Par.?
dyauste dadātu pṛthivī pratigṛhṇātu pṛthivī te dadātu prāṇaḥ pratigṛhṇātu prāṇastvāśnātu prāṇaḥ pibatu / (17.2) Par.?
iti // (17.3) Par.?
indrāgnī me varcaḥ kṛṇutām / (18.1) Par.?
iti yāvatkāmaṃ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati // (18.2) Par.?
yaṃ kāmayeta na vicchidyeteti / (19.1) Par.?
yasminbhūtaṃ ca bhavyaṃ ca sarve lokā iha śritāḥ / (19.2) Par.?
tena tvāhaṃ pratigṛhṇāmi tvāmahaṃ brahmaṇā tvā mahyaṃ pratigṛhṇāmy asāv ityācamya // (19.3) Par.?
Duration=0.16292691230774 secs.