Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rudra, animal sacrifice, paśubandha, śūlagava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12610
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha śūlagavaḥ // (1) Par.?
śaradi vasante vārdrayā // (2) Par.?
śreṣṭhaṃ svasya yūthasya // (3) Par.?
akuṣṭhipṛṣat // (4) Par.?
kalmāṣam ityeke // (5) Par.?
kāmaṃ kṛṣṇam ālohavāṃś cet // (6) Par.?
vrīhiyavamatībhir adbhir abhiṣicya // (7) Par.?
śirasta ā bhasattaḥ // (8) Par.?
rudrāya mahādevāya juṣṭo vardhasveti // (9) Par.?
taṃ vardhayet sampannadantam ṛṣabhaṃ vā // (10) Par.?
yajñiyāyāṃ diśi // (11) Par.?
asaṃdarśane grāmāt // (12) Par.?
ūrdhvam ardharātrāt // (13) Par.?
udita ityeke // (14) Par.?
vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti // (15) Par.?
prokṣaṇādi samānaṃ paśunā // (16) Par.?
viśeṣān vakṣyāmaḥ // (17) Par.?
pātryā palāśena vā vapāṃ juhuyād iti vijñāyate // (18) Par.?
harāya mṛdāya śarvāya śivāya bhavāya mahādevāyogrāya bhīmāya paśupataye rudrāya śaṃkarāyeśānāya svāheti // (19) Par.?
ṣaḍbhir vottaraiḥ // (20) Par.?
rudrāya svāheti vā // (21) Par.?
catasṛṣu catasṛṣu kuśasūnāsu catasṛṣu dikṣu baliṃ hared yās te rudra pūrvasyāṃ diśi senās tābhya enan namas te 'stu mā mā hiṃsīr ity evaṃ pratidiśaṃ tv ādeśanam // (22) Par.?
caturbhiḥ sūktaiś catasro diśa upatiṣṭheta kad rudrāyemā rudrāyāte pitarimā rudrāya sthiradhanvana iti // (23) Par.?
sarvarudrayajñeṣu diśām upasthānam // (24) Par.?
tuṣān phalīkaraṇāṃś ca pucchaṃ carmaśiraḥpādān ityagnāvanupraharet // (25) Par.?
bhogaṃ carmaṇā kurvīteti śāṃvatyaḥ // (26) Par.?
uttarato 'gner darbhavītāsu kuśasūnāsu vā śoṇitaṃ ninayecchvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti // (27) Par.?
athodaṅāvṛtya śvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti sarpebhyo yat tatra asṛg ūvadhyaṃ vāvasrutaṃ bhavati taddharanti sarpāḥ // (28) Par.?
sarvāṇi ha vā asya nāmadheyāni sarvāḥ senāḥ sarvāṇyucchrayaṇānīty evaṃvid yajamānaṃ prīṇāti // (29) Par.?
nāsya bruvāṇaṃ cana hinastīti vijñāyate // (30) Par.?
nāsya prāśnīyāt // (31) Par.?
nāsya grāmam āhareyur abhimāruko haiṣa devaḥ prajā bhavatīti // (32) Par.?
amātyān antataḥ pratiṣedhayet // (33) Par.?
niyogāttu prāśnīyāt svastyayana iti // (34) Par.?
sa eṣa śūlagavo dhanyo lokyaḥ puṇyaḥ putryaḥ paśavyāyuṣyo yaśasyaḥ // (35) Par.?
iṣṭvānyam utsṛjet // (36) Par.?
nānutsṛṣṭaḥ syāt // (37) Par.?
na hāpaśurbhavatīti vijñāyate // (38) Par.?
śaṃtātīyaṃ japangṛhāniyāt // (39) Par.?
paśūnām upatāpa etam eva devaṃ madhye goṣṭhasya yajeta // (40) Par.?
sthālīpākaṃ sarvahutam // (41) Par.?
barhirājyaṃ cānuprahṛtya dhūmato gā ānayet // (42) Par.?
śaṃtātīyaṃ japan paśūnāṃ madhyam iyāt // (43) Par.?
namaḥ śaunakāya namaḥ śaunakāya // (44) Par.?
Duration=0.076364040374756 secs.