Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4925
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prathamaṃ sapidhānakoṣṭhīmāha rājahasteti // (1) Par.?
sapādahastastriṃśadaṅgulātmakastanmita utsedha ucchrayo yasyāstathoktā // (2) Par.?
tadardhamātrau dairghyavistārau yasyāstathoktā // (3) Par.?
tathā caturasrā catuṣkoṇā sarvato dārḍhyāya mṛnmayena kuḍyena bhittyā bahirveṣṭitā kāryā // (4) Par.?
tena catasṛṣu dikṣu catasro bhittayaḥ sambhavanti // (5) Par.?
ekabhittāviti sāmānyata uktamapi yogyatayā pūrvabhittau paścimabhittau veti viśeṣārthe paryavasyati // (6) Par.?
tasyāṃ diśi sthitāyāṃ bhittau dvāraṃ vitastyā saṃmitaṃ kāryam // (7) Par.?
yadvitastimitaṃ dīrghaṃ sūtraṃ tadvartulaṃ nidhāyāntaravakāśo yāvān sambhavati tanmitaṃ vartulaṃ caturaṅgulamitam ityarthaḥ // (8) Par.?
antaḥsthitajvālāyāḥ sattvanirgamakālabodhikāyāḥ parīkṣārthaṃ caret kuryāt // (9) Par.?
tadarthaṃ prakāśa āvaśyakaḥ // (10) Par.?
sa tu prācyāṃ pratīcyāṃ vādhikyena labhyata iti prakāśayogyatvād viśiṣṭā digevātra gṛhītā // (11) Par.?
taddvārasyādhobhāgo dehalī dvāradehasaṃrakṣikā sā dvitryaṅgulamitā kāryā // (12) Par.?
tādṛgdehalyā adhobhāge bhūtalaṃ saṃlagnaṃ pūrvavadeva sārdhavitastimitasūtreṇa paricchinnam arthāt ṣaḍaṅgulaṃ vartulaṃ dvāraṃ bhastrāyojanāya kāryam // (13) Par.?
atra vitastidīrghā tāvad bhittireva sārdhavitastidīrghā ca dvāradvayārthaṃ paryāptā na bhavati // (14) Par.?
ata uktaṃ sūtramitaṃ vartulaṃ ceti // (15) Par.?
kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti // (16) Par.?
tattu nocitam // (17) Par.?
tādṛśagartābhāgasya pātālakoṣṭhikāyāṃ vakṣyamāṇatvāt // (18) Par.?
ūrdhvabhāge koṣṭhikāyā uttarāṅgasyordhvāṅgasya ca kartavyā yā bhittiḥ sā caturvidhāpi prādeśapramitā daśāṅgulamitaivārthācchikhākāravat saṃkucitā kāryā // (19) Par.?
śikhāsthāna ūrdhvaṃ dvāraṃ tu prādeśamitāyāmavistāram eva kāryam // (20) Par.?
tatastaddvāraṃ ceṣṭikayā ruddhvā prāguktavitastimitaṃ dvāraṃ ca kokilaiḥ samāpūrya dhamet // (21) Par.?
kiṃ kṛtvā ruddhvā dhamettadāha prathamaṃ śikhitrān kokilān dhmānārham abhrakādidravaṃ cordhvadvāreṇa krameṇa nikṣipet // (22) Par.?
kiṃ tad dhmānadravyaṃ piṇḍīkṛtaṃ bhāgaśaḥ sakṛdeva vā nikṣiped ityākāṅkṣāyāmāha sattvapātanagolān iti // (23) Par.?
punaḥ punaḥ pratiprakṣepakālāvasaraṃ saṃtataṃ dhmātvā yadāṅgārāḥ kārśyaṃ prāpnuyuḥ śvetabhasmāvṛtāśca bhaveyustadā punaḥ kokilān dattvā punardhamanaṃ kāryam // (24) Par.?
evaṃ bhastrādvayena praharaparyantaṃ saṃtataṃ dhmānena prāyaḥ kaṭhinadravyāṇāṃ sattvanirgamanakālaḥ samupajāyate // (25) Par.?
paraṃ tu nāyaṃ kālaḥ sattvanirgamanajñāpakaḥ svātantreṇa kiṃtu śuklā vahnijvālaiva jñāyamānā // (26) Par.?
uktaṃ hi paribhāṣādhyāye / (27.1) Par.?
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / (27.2) Par.?
śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame / (27.3) Par.?
iti // (27.4) Par.?
tadā sphuṭipiṇḍīr bahir niṣkāsya kiṭṭaṃ pṛthakkṛtya gurumārgeṇa sattvamātraṃ grāhyam // (28) Par.?
atha dvitīyaḥ sattvapiṇḍānāṃ prakṣepakālaḥ prāpnotīti bodhyam // (29) Par.?
atha mṛdudravyāṇāṃ sattvapātārtham alpadhmānāpekṣā // (30) Par.?
Duration=0.10102605819702 secs.