Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sīmantonnayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14730
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāsyāḥ prathamagarbhiṇyāś caturthe māsi sīmantaṃ kurvanti // (1.1) Par.?
āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti bhūrbhuvaḥ suvaḥ prajāpata iti catasraḥ // (2.1) Par.?
treṇyā śalalyā trīṇi darbhapuñjīlāni śalālugrapsam ity upaniyamyordhvaṃ sīmantam unnayati / (3.1) Par.?
bhūrbhuvaḥ suvo rākām ahaṃ yāste rāke / (3.2) Par.?
soma eva no rājety āhur brāhmaṇīḥ prajāḥ / (3.3) Par.?
vivṛttacakrā āsīnās tīreṇa yamune taveti tīreṇāsau taveti vā yasyās tīre vasati // (3.4) Par.?
purastād agner etāni nidhāya trīn odanān uddhṛtya sarpiṣopasicyopanidadhāty udaśarāvaṃ caturtham // (4.1) Par.?
teṣām ekaikam avekṣamāṇāṃ pṛcchati kiṃ paśyasīti // (5.1) Par.?
putrāṃśca paśūṃśceti pratyāha // (6.1) Par.?
teṣām ekaṃ brāhmaṇān bhojayed ekaṃ brāhmaṇīr ekaṃ saha kumāraiḥ sā prāśnāti // (7.1) Par.?
vāgyata āsta ā nakṣatrāṇām udayāt // (8.1) Par.?
uditeṣu nakṣatreṣviti samānam // (9.1) Par.?
Duration=0.075817108154297 secs.