Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5552
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha tyājyāḥ // (1.1) Par.?
vrātyāḥ // (2.1) Par.?
patitāḥ // (3.1) Par.?
tripuruṣaṃ mātṛtaḥ pitṛtaścāśuddhāḥ // (4.1) Par.?
sarva evābhojyāścāpratigrāhyāḥ // (5.1) Par.?
apratigrāhyebhyaśca pratigrahaprasaṅgaṃ varjayet // (6.1) Par.?
pratigraheṇa brāhmaṇānāṃ brāhmaṃ tejaḥ praṇaśyati // (7.1) Par.?
dravyāṇāṃ vāvijñāya pratigrahavidhiṃ yaḥ pratigrahaṃ kuryāt sa dātrā saha nimajjati // (8.1) Par.?
pratigrahasamarthaśca yaḥ pratigrahaṃ varjayet sa dātṛlokam avāpnoti // (9.1) Par.?
edhodakamūlaphalābhayāmiṣamadhuśayyāsanagṛhapuṣpadadhiśākāṃścābhyudyatān na nirṇudet // (10.1) Par.?
āhūyābhyudyatāṃ bhikṣāṃ purastād anucoditām / (11.1) Par.?
grāhyāṃ prajāpatir mene api duṣkṛtakarmaṇaḥ // (11.2) Par.?
nāśnanti pitaras tasya daśa varṣāṇi pañca ca / (12.1) Par.?
na ca havyaṃ vahatyagnir yas tām abhyavamanyate // (12.2) Par.?
gurūn bhṛtyān ujjihīrṣur arciṣyan pitṛdevatāḥ / (13.1) Par.?
sarvataḥ pratigṛhṇīyān na tu tṛpyet svayaṃ tataḥ // (13.2) Par.?
eteṣv api ca kāryeṣu samarthas tatpratigrahe / (14.1) Par.?
nādadyāt kulaṭāṣaṇḍhapatitebhyas tathā dviṣaḥ // (14.2) Par.?
guruṣu tvabhyatīteṣu vinā vā tair gṛhe vasan / (15.1) Par.?
ātmano vṛttim anvicchan gṛhṇīyāt sādhutaḥ sadā // (15.2) Par.?
ardhikaḥ kulamitraṃ ca dāsagopālanāpitāḥ / (16.1) Par.?
ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet // (16.2) Par.?
Duration=0.03675389289856 secs.