Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, snāna, bathing

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5569
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
paranipāneṣu na snānam ācaret // (1.1) Par.?
ācaret pañca piṇḍān uddhṛtyāpas tadāpadi // (2.1) Par.?
nājīrṇe // (3.1) Par.?
na cāturaḥ // (4.1) Par.?
na nagnaḥ // (5.1) Par.?
na rātrau // (6.1) Par.?
rāhudarśanavarjam // (7.1) Par.?
na saṃdhyayoḥ // (8.1) Par.?
prātaḥsnānaśīlo 'ruṇatāmrāṃ prācīm ālokya snāyāt // (9.1) Par.?
snātaḥ śiro nāvadhunet // (10.1) Par.?
nāṅgebhyas toyam uddharet // (11.1) Par.?
na tailavat saṃspṛśet // (12.1) Par.?
nāprakṣālitaṃ pūrvadhṛtaṃ vasanaṃ bibhṛyāt // (13.1) Par.?
snāta eva soṣṇīṣe dhaute vāsasī bibhṛyāt // (14.1) Par.?
na mlecchāntyajapatitaiḥ saha saṃbhāṣaṇaṃ kuryāt // (15.1) Par.?
snāyāt prasravaṇadevakhātasarovareṣu // (16.1) Par.?
uddhṛtāt bhūmiṣṭham udakaṃ puṇyaṃ sthāvarāt prasravat tasmān nādeyaṃ tasmād api sādhuparigṛhītaṃ sarvata eva gāṅgam // (17.1) Par.?
mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet // (18.1) Par.?
tato 'psu nimagnas trir aghamarṣaṇaṃ japet // (19.1) Par.?
tadviṣṇoḥ paramaṃ padam iti vā // (20.1) Par.?
drupadāṃ sāvitrīṃ ca // (21.1) Par.?
yuñjate mana ityanuvākaṃ vā // (22.1) Par.?
puruṣasūktaṃ vā // (23.1) Par.?
snātaścārdravāsā devapitṛtarpaṇam ambhaḥstha eva kuryāt // (24.1) Par.?
parivartitavāsāścet tīrtham uttīrya // (25.1) Par.?
akṛtvā devapitṛtarpaṇaṃ snānaśāṭīṃ na pīḍayet // (26.1) Par.?
snātvācamya vidhivad upaspṛśet // (27.1) Par.?
puruṣasūktena pratyṛcaṃ puruṣāya puṣpāni dadyāt // (28.1) Par.?
udakāñjalīṃśca // (29.1) Par.?
ādāv eva daivena tīrthena devānāṃ tarpaṇaṃ kuryāt // (30.1) Par.?
tadanantaraṃ pitryeṇa pitṝṇām // (31.1) Par.?
tatrādau svavaṃśyānāṃ tarpaṇaṃ kuryāt // (32.1) Par.?
tataḥ saṃbandhibāndhavānām // (33.1) Par.?
tataḥ suhṛdām // (34.1) Par.?
evaṃ nityasnāyī syāt // (35.1) Par.?
snātaśca pavitrāṇi yathāśakti japet // (36.1) Par.?
viśeṣataḥ sāvitrīm // (37.1) Par.?
puruṣasūktaṃ ca // (38.1) Par.?
naitābhyām adhikam asti // (39.1) Par.?
snāto 'dhikārī bhavati daive pitrye ca karmaṇi / (40.1) Par.?
pavitrāṇāṃ tathā japye dāne ca vidhibodhite // (40.2) Par.?
alakṣmīḥ kālakarṇī ca duḥsvapnaṃ durvicintitam / (41.1) Par.?
ammātreṇābhiṣiktasya naśyanta iti dhāraṇā // (41.2) Par.?
yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati / (42.1) Par.?
nityasnānena pūyante ye 'pi pāpakṛto narāḥ // (42.2) Par.?
Duration=0.181804895401 secs.