Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5741
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
bhṛgoḥ khyātyāṃ samutpannā lakṣmīrnārāyaṇapriyā / (1.2) Par.?
devau dhātāvidhātārau merorjāmātarau tathā // (1.3) Par.?
āyatirniyatirmeroḥ kanye caiva mahātmanaḥ / (2.1) Par.?
dhātāvidhātroste bhārye tayorjātau sutāvubhau // (2.2) Par.?
prāṇaścaiva mṛkaṇḍuśca mārkaṇḍeyo mṛkaṇḍutaḥ / (3.1) Par.?
tathā vedaśirā nāma prāṇasya dyutimān sutaḥ // (3.2) Par.?
marīcerapi saṃbhūtiḥ paurṇamāsamasūyata / (4.1) Par.?
kanyācatuṣṭayaṃ caiva sarvalakṣaṇasaṃyutam // (4.2) Par.?
tuṣṭirjyeṣṭhā tathā vṛṣṭiḥ kṛṣṭiścāpacitistathā / (5.1) Par.?
virajāḥ parvataścaiva paurṇamāsasya tau sutau // (5.2) Par.?
kṣamā tu suṣuve putrān pulahasya prajāpateḥ / (6.1) Par.?
kardamaṃ ca varīyāṃsaṃ sahiṣṇuṃ munisattamam // (6.2) Par.?
tathaiva ca kanīyāṃsaṃ taponirdhūtakalmaṣam / (7.1) Par.?
anasūyā tathaivātrerjajñe putrānakalmaṣān // (7.2) Par.?
somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam / (8.1) Par.?
smṛtiścāṅgirasaḥ putrīrjajñe lakṣaṇasaṃyutāḥ // (8.2) Par.?
sinīvālīṃ kuhūṃ caiva rākāmanumatiṃ tathā / (9.1) Par.?
prītyāṃ pulastyo bhagavān dattātrimasṛjat prabhuḥ // (9.2) Par.?
pūrvajanmani so 'gastyaḥ smṛtaḥ svāyaṃbhuve 'ntare / (10.1) Par.?
vedabāhuṃ tathā kanyāṃ saṃnatiṃ nāma nāmataḥ // (10.2) Par.?
putrāṇāṃ ṣaṣṭisāhasraṃ saṃtatiḥ suṣuve kratoḥ / (11.1) Par.?
te cordhvaretasaḥ sarve vālakhilyā iti smṛtāḥ // (11.2) Par.?
vasiṣṭhaśca tathorjāyāṃ saptaputrānajījanat / (12.1) Par.?
kanyāṃ ca puṇḍarīkākṣāṃ sarvaśobhāsamanvitām // (12.2) Par.?
rajohaścordhvabāhuśca savanaścānaghastathā / (13.1) Par.?
sutapāḥ śukra ityete sapta putrā mahaujasaḥ // (13.2) Par.?
yo 'sau rudrātmako vahnirbrahmaṇastanayo dvijāḥ / (14.1) Par.?
svāhā tasmāt sutān lebhe trīnudārān mahaujasaḥ // (14.2) Par.?
pāvakaḥ pavamānaśca śuciragniśca te trayaḥ / (15.1) Par.?
nirmathyaḥ pavamānaḥ syād vaidyutaḥ pāvakaḥ smṛtaḥ // (15.2) Par.?
yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ / (16.1) Par.?
teṣāṃ tu saṃtatāvanye catvāriṃśacca pañca ca // (16.2) Par.?
pāvakaḥ pavamānaśca śucisteṣāṃ pitā ca yaḥ / (17.1) Par.?
ete caikonapañcāśad vahnayaḥ parikīrtitaḥ // (17.2) Par.?
sarve tapasvinaḥ proktāḥ sarve yajñeṣu bhāginaḥ / (18.1) Par.?
rudrātmakāḥ smṛtāḥ sarve tripuṇḍrāṅkitamastakāḥ // (18.2) Par.?
ayajvānaśca yajvānaḥ pitaro brahmaṇaḥ smṛtāḥ / (19.1) Par.?
agniṣvāttā barhiṣado dvidhā teṣāṃ vyavasthitiḥ // (19.2) Par.?
tebhyaḥ svadhā sutāṃ jajñe menāṃ vaitaraṇīṃ tathā / (20.1) Par.?
te ubhe brahmavādinyau yoginyau munisattamāḥ // (20.2) Par.?
asūta menā mainākaṃ krauñcaṃ tasyānujaṃ tathā / (21.1) Par.?
gaṅgā himavato jajñe sarvalokaikapāvanī // (21.2) Par.?
svayogāgnibalād devīṃ lebhe putrīṃ maheśvarīṃ / (22.1) Par.?
yathāvat kathitaṃ pūrvaṃ devyā māhātmyamuttamam // (22.2) Par.?
eṣā dakṣasya kanyānāṃ mayāpatyānusaṃtatiḥ / (23.1) Par.?
vyākhyātā bhavatāmadya manoḥ sṛṣṭiṃ nibodhata // (23.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvādaśo 'dhyāyaḥ // (24.1) Par.?
Duration=0.072482824325562 secs.