Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11917
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
koṣṭhāgārādhyakṣaḥ sītārāṣṭrakrayimaparivartakaprāmityakāpamityakasaṃhanikānyajātavyayapratyāyopasthānāny upalabhet // (1.1) Par.?
sītādhyakṣopanītaḥ sasyavarṇakaḥ sītā // (2.1) Par.?
piṇḍakaraḥ ṣaḍbhāgaḥ senābhaktaṃ baliḥ kara utsaṅgaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ kauṣṭheyakaṃ ca rāṣṭram // (3.1) Par.?
dhānyamūlyaṃ kośanirhāraḥ prayogapratyādānaṃ ca krayimam // (4.1) Par.?
sasyavarṇānām arghāntareṇa vinimayaḥ parivartakaḥ // (5.1) Par.?
sasyayācanam anyataḥ prāmityakam // (6.1) Par.?
tad eva pratidānārtham āpamityakam // (7.1) Par.?
kuṭṭakarocakasaktuśuktapiṣṭakarma tajjīvaneṣu tailapīḍanam audracākrikeṣvikṣūṇāṃ ca kṣārakarma saṃhanikā // (8.1) Par.?
naṣṭaprasmṛtādir anyajātaḥ // (9.1) Par.?
vikṣepavyādhitāntarārambhaśeṣaṃ ca vyayapratyāyaḥ // (10.1) Par.?
tulāmānāntaraṃ hastapūraṇam utkaro vyājī paryuṣitaṃ prārjitaṃ copasthānam iti // (11.1) Par.?
dhānyasnehakṣāralavaṇānāṃ dhānyakalpaṃ sītādhyakṣe vakṣyāmaḥ // (12.1) Par.?
sarpistailavasāmajjānaḥ snehāḥ // (13.1) Par.?
phāṇitaguḍamatsyaṇḍikākhaṇḍaśarkarāḥ kṣāravargaḥ // (14.1) Par.?
saindhavasāmudrabiḍayavakṣārasauvarcalodbhedajā lavaṇavargaḥ // (15.1) Par.?
kṣaudraṃ mārdvīkaṃ ca madhu // (16.1) Par.?
ikṣurasaguḍamadhuphāṇitajāmbavapanasānām anyatamo meṣaśṛṅgīpippalīkvāthābhiṣuto māsikaḥ ṣāṇmāsikaḥ sāṃvatsariko vā cidbhiṭorvārukekṣukāṇḍāmraphalāmalakāvasutaḥ śuddho vā śuktavargaḥ // (17.1) Par.?
p. 64
vṛkṣāmlakaramardāmravidalāmalakamātuluṅgakolabadarasauvīrakaparūṣakādiḥ phalāmlavargaḥ // (18.1) Par.?
dadhidhānyāmlādir dravāmlavargaḥ // (19.1) Par.?
pippalīmaricaśṛṅgiberājājīkirātatiktagaurasarṣapakustumburucorakadamanakamaruvakaśigrukāṇḍādiḥ kaṭukavargaḥ // (20.1) Par.?
śuṣkamatsyamāṃsakandamūlaphalaśākādi ca śākavargaḥ // (21.1) Par.?
tato 'rdham āpadarthaṃ jānapadānāṃ sthāpayed ardham upayuñjīta // (22.1) Par.?
navena cānavaṃ śodhayet // (23.1) Par.?
Loss and gain in processing
kṣuṇṇaghṛṣṭapiṣṭabhṛṣṭānām ārdraśuṣkasiddhānāṃ ca dhānyānāṃ vṛddhikṣayapramāṇāni pratyakṣīkurvīta // (24.1) Par.?
kodravavrīhīṇām ardhaṃ sāraḥ śālīnām ardhabhāgonaḥ tribhāgono varakāṇām // (25.1) Par.?
priyaṅgūṇām ardhaṃ sāro navabhāgavṛddhiśca // (26.1) Par.?
udārakastulyaḥ yavā godhūmāśca kṣuṇṇāḥ tilā yavā mudgamāṣāśca ghṛṣṭāḥ // (27.1) Par.?
pañcabhāgavṛddhirgodhūmaḥ saktavaśca // (28.1) Par.?
pādonā kalāyacamasī // (29.1) Par.?
mudgamāṣāṇām ardhapādonā // (30.1) Par.?
śaumbyānām ardhaṃ sāraḥ tribhāgono masūrāṇām // (31.1) Par.?
piṣṭam āmaṃ kulmāṣāścādhyardhaguṇāḥ // (32.1) Par.?
dviguṇo yāvakaḥ pulākaḥ piṣṭaṃ ca siddham // (33.1) Par.?
kodravavarakodārakapriyaṅgūṇāṃ triguṇam annam caturguṇaṃ vrīhīṇām pañcaguṇaṃ śālīnām // (34.1) Par.?
timitam aparānnaṃ dviguṇam ardhādhikaṃ virūḍhānām // (35.1) Par.?
pañcabhāgavṛddhir bhṛṣṭānām // (36.1) Par.?
kalāyo dviguṇaḥ lājā bharujāśca // (37.1) Par.?
ṣaṭkaṃ tailam atasīnām // (38.1) Par.?
nimbakuśāmrakapitthādīnāṃ pañcabhāgaḥ // (39.1) Par.?
caturbhāgikās tilakusumbhamadhūkeṅgudīsnehāḥ // (40.1) Par.?
kārpāsakṣaumāṇāṃ pañcapale palaṃ sūtram // (41.1) Par.?
Rations
pañcadroṇe śālīnāṃ dvādaśāḍhakaṃ taṇḍulānāṃ kalabhabhojanam ekādaśakaṃ vyālānām daśakam aupavāhyānāṃ navakaṃ sāṃnāhyānām aṣṭakaṃ pattīnām saptakaṃ mukhyānām ṣaṭkaṃ devīkumārāṇām pañcakaṃ rājñām akhaṇḍapariśuddhānāṃ vā taṇḍulānāṃ prasthaḥ // (42.1) Par.?
taṇḍulānāṃ prasthaḥ caturbhāgaḥ sūpaḥ sūpaṣoḍaśo lavaṇasyāṃśaḥ caturbhāgaḥ sarpiṣastailasya vaikam āryabhaktaṃ puṃsaḥ // (43.1) Par.?
ṣaḍbhāgaḥ sūpaḥ ardhasneham avarāṇām // (44.1) Par.?
pādonaṃ strīṇām // (45.1) Par.?
ardhaṃ bālānām // (46.1) Par.?
māṃsapalaviṃśatyā snehārdhakuḍubaḥ paliko lavaṇasyāṃśaḥ kṣārapalayogo dvidharaṇikaḥ kaṭukayogo dadhnaś cārdhaprasthaḥ // (47.1) Par.?
tenottaraṃ vyākhyātam // (48.1) Par.?
śākānām adhyardhaguṇaḥ śuṣkāṇāṃ dviguṇaḥ sa caiva yogaḥ // (49.1) Par.?
hastyaśvayos tadadhyakṣe vidhāpramāṇaṃ vakṣyāmaḥ // (50.1) Par.?
balīvardānāṃ māṣadroṇaṃ yavānāṃ vā pulākaḥ śeṣam aśvavidhānam // (51.1) Par.?
viśeṣo ghāṇapiṇyākatulā kaṇakuṇḍakaṃ daśāḍhakaṃ vā // (52.1) Par.?
dviguṇaṃ mahiṣoṣṭrāṇām // (53.1) Par.?
ardhadroṇaṃ kharapṛṣatarohitānām // (54.1) Par.?
āḍhakam eṇakuraṅgāṇām // (55.1) Par.?
ardhāḍhakam ajaiḍakavarāhāṇām dviguṇaṃ vā kaṇakuṇḍakam // (56.1) Par.?
prasthaudanaḥ śunām // (57.1) Par.?
haṃsakrauñcamayūrāṇām ardhaprasthaḥ // (58.1) Par.?
śeṣāṇām ato mṛgapaśupakṣivyālānām ekabhaktād anumānaṃ grāhayet // (59.1) Par.?
aṅgārāṃstuṣān lohakarmāntabhittilepyānāṃ hārayet // (60.1) Par.?
kaṇikā dāsakarmakarasūpakārāṇām ato 'nyad audanikāpūpikebhyaḥ prayacchet // (61.1) Par.?
tulāmānabhāṇḍaṃ rocanīdṛṣanmusalolūkhalakuṭṭakarocakayantrapattrakaśūrpacālanikākaṇḍolīpiṭakasaṃmārjanyaś copakaraṇāni // (62.1) Par.?
mārjakarakṣakadharakamāyakamāpakadāyakadāpakaśalākāpratigrāhakadāsakarmakaravargaśca viṣṭiḥ // (63.1) Par.?
uccair dhānyasya nikṣepo mūtāḥ kṣārasya saṃhatāḥ / (64.1) Par.?
mṛtkāṣṭhakoṣṭhāḥ snehasya pṛthivī lavaṇasya ca // (64.2) Par.?
Duration=0.1633129119873 secs.