Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7467
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Controller of spiritual liquors
surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vā vikrayakrayavaśena vā // (1.1) Par.?
ṣaṭśatam atyayam anyatra kartṛkretṛvikretṝṇāṃ sthāpayet // (2.1) Par.?
grāmād anirṇayaṇam asaṃpātaṃ ca surāyāḥ pramādabhayāt karmasu nirdiṣṭānām maryādātikramabhayād āryāṇām utsāhabhayācca tīkṣṇānām // (3.1) Par.?
lakṣitam alpaṃ vā caturbhāgam ardhakuḍubaṃ kuḍubam ardhaprasthaṃ prasthaṃ veti jñātaśaucā nirhareyuḥ // (4.1) Par.?
pānāgāreṣu vā pibeyur asaṃcāriṇaḥ // (5.1) Par.?
nikṣepopanidhiprayogāpahṛtānām aniṣṭopagatānāṃ ca dravyāṇāṃ jñānārtham asvāmikaṃ kupyaṃ hiraṇyaṃ copalabhya nikṣeptāram anyatra vyapadeśena grāhayed ativyayakartāram anāyativyayaṃ ca // (6.1) Par.?
na cānargheṇa kālikāṃ vā surāṃ dadyād anyatra duṣṭasurāyāḥ // (7.1) Par.?
tām anyatra vikrāpayet // (8.1) Par.?
dāsakarmakarebhyo vā vetanaṃ dadyāt // (9.1) Par.?
vāhanapratipānaṃ sūkarapoṣaṇaṃ vā dadyāt // (10.1) Par.?
pānāgārāṇyanekakakṣyāṇi vibhaktaśayanāsanavanti pānoddeśāni gandhamālyodakavanti ṛtusukhāni kārayet // (11.1) Par.?
tatrasthāḥ prakṛtyautpattikau vyayau gūḍhā vidyuḥ āgantūṃśca // (12.1) Par.?
kretṝṇāṃ mattasuptānām alaṅkārācchādanahiraṇyāni ca vidyuḥ // (13.1) Par.?
tannāśe vaṇijastacca tāvacca daṇḍaṃ dadyuḥ // (14.1) Par.?
vaṇijastu saṃvṛteṣu kakṣyāvibhāgeṣu svadāsībhiḥ peśalarūpābhir āgantūnāṃ vāstavyānāṃ cāryarūpāṇāṃ mattasuptānāṃ bhāvaṃ vidyuḥ // (15.1) Par.?
medakaprasannāsavāriṣṭamaireyamadhūnām // (16.1) Par.?
udakadroṇaṃ taṇḍulānām ardhāḍhakaṃ trayaḥ prasthāḥ kiṇvasyeti medakayogaḥ // (17.1) Par.?
dvādaśāḍhakaṃ piṣṭasya pañca prasthāḥ kiṇvasya kramukatvakphalayukto vā jātisambhāraḥ prasannāyogaḥ // (18.1) Par.?
kapitthatulā phāṇitaṃ pañcataulikaṃ prastho madhuna ityāsavayogaḥ // (19.1) Par.?
pādādhiko jyeṣṭhaḥ pādahīnaḥ kaniṣṭhaḥ // (20.1) Par.?
cikitsakapramāṇāḥ pratyekaśo vikārāṇām ariṣṭāḥ // (21.1) Par.?
meṣaśṛṅgītvakkvāthābhiṣuto guḍapratīvāpaḥ pippalīmaricasambhārastriphalāyukto vā maireyaḥ // (22.1) Par.?
guḍayuktānāṃ vā sarveṣāṃ triphalāsambhāraḥ // (23.1) Par.?
mṛdvīkāraso madhu // (24.1) Par.?
tasya svadeśo vyākhyānaṃ kāpiśāyanaṃ hārahūrakam iti // (25.1) Par.?
māṣakalanīdroṇamāmaṃ siddhaṃ vā tribhāgādhikataṇḍulaṃ moraṭādīnāṃ kārṣikabhāgayuktaṃ kiṇvabandhaḥ // (26.1) Par.?
pāṭhālodhratejovatyelāvālukamadhukamadhurasāpriyaṅgudāruharidrāmaricapippalīnāṃ ca pañcakārṣikaḥ sambhārayogo medakasya prasannāyāśca // (27.1) Par.?
madhukaniryūhayuktā kaṭaśarkarā varṇaprasādanī ca // (28.1) Par.?
cocacitrakavilaṅgagajapippalīnāṃ ca kārṣikaḥ kramukamadhukamustālodhrāṇāṃ dvikārṣikaścāsavasambhāraḥ // (29.1) Par.?
daśabhāgaścaiṣāṃ bījabandhaḥ // (30.1) Par.?
prasannāyogaḥ śvetasurāyāḥ // (31.1) Par.?
sahakārasurā rasottarā bījottarā vā mahāsurā saṃbhārikī vā // (32.1) Par.?
tāsāṃ moraṭāpalāśapattūrameṣaśṛṅgīkarañjakṣīravṛkṣakaṣāyabhāvitaṃ dagdhakaṭaśarkarācūrṇaṃ lodhracitrakavilaṅgapāṭhāmustākaliṅgayavadāruharidrendīvaraśatapuṣpāpāmārgasaptaparṇanimbāsphotakalkārdhayuktam antarnakho muṣṭiḥ kumbhīṃ rājapeyāṃ prasādayati // (33.1) Par.?
phāṇitaḥ pañcapalikaścātra rasavṛddhir deyaḥ // (34.1) Par.?
kuṭumbinaḥ kṛtyeṣu śvetasurām auṣadhārthaṃ vāriṣṭam anyad vā kartuṃ labheran // (35.1) Par.?
utsavasamājayātrāsu caturahaḥ sauriko deyaḥ // (36.1) Par.?
teṣvananujñātānāṃ prahavanāntaṃ daivasikam atyayaṃ gṛhṇīyāt // (37.1) Par.?
surākiṇvavicayaṃ striyo bālāśca kuryuḥ // (38.1) Par.?
arājapaṇyāḥ pañcakaṃ śataṃ śulkaṃ dadyuḥ surakāmedakāriṣṭamadhuphalāmlāmlaśīdhūnāṃ ca // (39.1) Par.?
ahnaśca vikrayaṃ jñātvā vyājīṃ mānahiraṇyayoḥ / (40.1) Par.?
tathā vaidharaṇaṃ kuryād ucitaṃ cānuvartayet // (40.2) Par.?
Duration=0.17338800430298 secs.