Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rape, sexual harassment

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11800
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
savarṇām aprāptaphalāṃ prakurvato hastavadhaḥ catuḥśato vā daṇḍaḥ // (1.1) Par.?
mṛtāyāṃ vadhaḥ // (2.1) Par.?
prāptaphalāṃ prakurvato madhyamāpradeśinīvadho dviśato vā daṇḍaḥ // (3.1) Par.?
pituścāvahīnaṃ dadyāt // (4.1) Par.?
na ca prākāmyam akāmāyāṃ labheta // (5.1) Par.?
sakāmāyāṃ catuṣpañcāśatpaṇo daṇḍaḥ striyāstvardhadaṇḍaḥ // (6.1) Par.?
paraśulkāvaruddhāyāṃ hastavadhaḥ catuḥśato vā daṇḍaḥ śulkadānaṃ ca // (7.1) Par.?
saptārtavaprajātāṃ varaṇād ūrdhvam alabhamānaḥ prakṛtya prākāmī syānna ca pitur avahīnaṃ dadyāt // (8.1) Par.?
ṛtupratirodhibhiḥ svāmyād apakrāmati // (9.1) Par.?
trivarṣaprajātārtavāyāstulyo gantum adoṣas tataḥ param atulyo 'pyanalaṃkṛtāyāḥ // (10.1) Par.?
pitṛdravyādāne steyaṃ bhajeta // (11.1) Par.?
param uddiśyānyasya vindato dviśato daṇḍaḥ // (12.1) Par.?
na ca prākāmyam akāmāyāṃ labheta // (13.1) Par.?
kanyām anyāṃ darśayitvānyāṃ prayacchataḥ śatyo daṇḍastulyāyām hīnāyāṃ dviguṇaḥ // (14.1) Par.?
prakarmaṇy akumāryāś catuṣpañcāśatpaṇo daṇḍaḥ śulkavyayakarmaṇī ca pratidadyāt // (15.1) Par.?
avasthāya tajjātaṃ paścātkṛtā dviguṇaṃ dadyāt // (16.1) Par.?
anyaśoṇitopadhāne dviśato daṇḍo mithyābhiśaṃsinaśca puṃsaḥ // (17.1) Par.?
śulkavyayakarmaṇī ca jīyeta // (18.1) Par.?
na ca prākāmyam akāmāyāṃ labheta // (19.1) Par.?
strīprakṛtā sakāmā samānā dvādaśapaṇaṃ daṇḍaṃ dadyāt prakartrī dviguṇam // (20.1) Par.?
akāmāyāḥ śatyo daṇḍa ātmarāgārtham śulkadānaṃ ca // (21.1) Par.?
svayaṃ prakṛtā rājadāsyaṃ gacchet // (22.1) Par.?
bahirgrāmasya prakṛtāyāṃ mithyābhiśaṃsane ca dviguṇo daṇḍaḥ // (23.1) Par.?
prasahya kanyām apaharato dviśataḥ sasuvarṇām uttamaḥ // (24.1) Par.?
bahūnāṃ kanyāpahāriṇāṃ pṛthag yathoktā daṇḍāḥ // (25.1) Par.?
gaṇikāduhitaraṃ prakurvataścatuṣpañcāśatpaṇo daṇḍaḥ śulkaṃ mātur bhogaḥ ṣoḍaśaguṇaḥ // (26.1) Par.?
dāsasya dāsyā vā duhitaram adāsīṃ prakurvataścaturviṃśatipaṇo daṇḍaḥ śulkāvandhyadānaṃ ca // (27.1) Par.?
niṣkrayānurūpāṃ dāsīṃ prakurvato dvādaśapaṇo daṇḍo vastrāvandhyadānaṃ ca // (28.1) Par.?
sācivyāvakāśadāne kartṛsamo daṇḍaḥ // (29.1) Par.?
proṣitapatikām apacarantīṃ patibandhustatpuruṣo vā saṃgṛhṇīyāt // (30.1) Par.?
saṃgṛhītā patim ākāṅkṣeta // (31.1) Par.?
patiścet kṣameta visṛjyetobhayam // (32.1) Par.?
akṣamāyāṃ striyāḥ karṇanāsāchedanaṃ vadhaṃ jāraśca prāpnuyāt // (33.1) Par.?
jāraṃ cora ityabhiharataḥ pañcaśato daṇḍo hiraṇyena muñcatastadaṣṭaguṇaḥ // (34.1) Par.?
keśākeśikaṃ saṃgrahaṇam upaliṅganād vā śarīropabhogānām tajjātebhyaḥ strīvacanād vā // (35.1) Par.?
paracakrāṭavīhṛtām oghapravyūḍhām araṇyeṣu durbhikṣe vā tyaktāṃ pretabhāvotsṛṣṭāṃ vā parastriyaṃ nistārayitvā yathāsaṃbhāṣitaṃ samupabhuñjīta // (36.1) Par.?
jātiviśiṣṭām akāmām apatyavatīṃ niṣkrayeṇa dadyāt // (37.1) Par.?
corahastānnadīvegād durbhikṣād deśavibhramāt / (38.1) Par.?
nistārayitvā kāntārān naṣṭāṃ tyaktāṃ mṛteti vā // (38.2) Par.?
bhuñjīta striyam anyeṣāṃ yathāsaṃbhāṣitaṃ naraḥ / (39.1) Par.?
na tu rājapratāpena pramuktāṃ svajanena vā // (39.2) Par.?
na cottamāṃ na cākāmāṃ pūrvāpatyavatīṃ na ca / (40.1) Par.?
īdṛśīṃ tvanurūpeṇa niṣkrayeṇāpavāhayet // (40.2) Par.?
Duration=0.26081705093384 secs.