Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5805
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha bhayānakarasaprakaraṇam // (1) Par.?
vīrasya bhītāvayavapradhānatvād bhayānakaṃ lakṣayati atheti // (2) Par.?
vikṛto ravo'ṭṭahāsādiḥ // (3) Par.?
sattvānāṃ piśācānāṃ darśanam // (4) Par.?
trāsodvegau paragatau // (5) Par.?
śūnyāgārasyāraṇyasya ca gamanaṃ prāptiḥ // (6) Par.?
svajanasya yau vadhabandhau tayordarśanaṃ pratyakṣeṇa // (7) Par.?
śravaṇamāgamena // (8) Par.?
kathādi atikrāntayorapi punaranusaṃdhānena smaraṇam // (9) Par.?
vepituṃ pravṛttaṃ yatkaracaraṇaṃ ādikarmaiva bhayavyañjakaṃ vyādhyādivailakṣaṇyasūcanāt // (10) Par.?
pulako romakūponnatiḥ // (11) Par.?
svarasya bhedaḥ svabhāvaviparyayaḥ // (12) Par.?
gurunṛpayoriti // (13) Par.?
ayamāśayaḥ bhayaṃ tāvatstrīnīcabālādiṣu vakṣyate // (14) Par.?
nottamamadhyamaprakṛtiṣu // (15) Par.?
te'pi tu gurubhyo rājñaśca bhayaṃ darśayeyuḥ // (16) Par.?
tadabhāve 'pyevaṃ sutarāmuttamatvaṃ bhavati // (17) Par.?
aprabhutvaṃ cāmātyānām // (18) Par.?
yathāha svecchācārī bhīta evāsmi iti // (19) Par.?
anubhāvāśca tathā śliṣṭāstatra kiyante loke yena satyata eva bhīto'yamiti gurvādīnāṃ pratītir bhavati // (20) Par.?
asvābhāvikatvācca kṛtakatvaṃ bahutarakālānuvartanenāsvādyatvācca rasatvam // (21) Par.?
na ca vyabhicāritvam // (22) Par.?
taddhi tadā syādyadi svabhāvata eva na kiṃcitkālalavam utpādyate // (23) Par.?
gātrādīnāṃ bhedo varṇakarmasaṃsthānādiviparyayaḥ // (24) Par.?
vīkṣyam atikrāmyati vīkṣaṇaṃ kāndiśīkatvena nirlakṣacakṣuḥkṛtam // (25) Par.?
udvegaḥ calanam // (26) Par.?
sādo gātrāṇāṃ srastatā // (27) Par.?
mukhasya tāluni śoṣaḥ // (28) Par.?
hṛdayaspandanamativegena // (29) Par.?
iha bhayam ityabhineyamiti vīrarasa ityāryātaḥ sambadhyate // (30) Par.?
tā etā hyāryā ekapraghaṭṭakatayā pūrvācāryair lakṣaṇatvena paṭhitāḥ // (31) Par.?
muninā tu sukhasaṃgrahāya yathāsthānaṃ niveśitāḥ // (32) Par.?
sattvasamutthamiti // (33) Par.?
sattvaṃ manaḥsamādhānaṃ tajjanmakamiti naṭasyeyaṃ śikṣā // (34) Par.?
sā ca sarvaviṣayeti ṭīkākāraḥ // (35) Par.?
tadidamasat // (36) Par.?
kavinaṭaśikṣārthameva sarvamidaṃ prakaraṇam // (37) Par.?
loke vibhāvānubhāvābhinayādivyavahārābhāvāt // (38) Par.?
tasmād ayamatrārthaḥ etat tāvad bhayasvabhāvajaṃ rajastamaḥprakṛtīnāṃ nīcānāmityarthaḥ // (39) Par.?
ye'pi ca sattvapradhānāsteṣāṃ sattvasamutthaṃ prayatnakṛtamebhirevānubhāvaiḥ kāryam // (40) Par.?
kiṃtu mṛduceṣṭitaiḥ yatas tatkṛtakam // (41) Par.?
punaḥśabdo viśeṣadyotakaḥ // (42) Par.?
nanu ca rājādi kimiti gurvādibhyo bhayaṃ kṛtakaṃ darśayati // (43) Par.?
darśayitvā kimiti mṛdūn gātrakampanādīn pradarśayati // (44) Par.?
kimiti ca bhayānaka eva kṛtakatvamuktam // (45) Par.?
sarvasya hi kṛtakatvamuktaṃ bhavati // (46) Par.?
yathā veśyā dhanārthinīti kṛtakāṃ ratim ādarśayati ityāśaṅkya sādhāraṇamuttaram āha tathaiva kāryamiti // (47) Par.?
bhaye hi pradarśite gururvinītaṃ jānāti // (48) Par.?
mṛduceṣṭitatayā cādhamaprakṛtimenaṃ gaṇayati // (49) Par.?
kṛtakaṃ śṛṅgārāt veśyopadiṣṭānāṃ na kācitpuruṣārthasiddhiḥ // (50) Par.?
tenaiva hyuktena prakāreṇa kāryapuruṣārthaviśeṣo labhyate // (51) Par.?
yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti // (52) Par.?
nityamiti // (53) Par.?
kṛtakatve 'kṛtakatve ca // (54) Par.?
iti bhayānakarasaprakaraṇam // (55) Par.?
Duration=0.11320614814758 secs.