Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rāmāyaṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7676
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
rāmo vaśiṣṭhaṃ mātṝṃśca natvātiṃ ca praṇamya saḥ / (1.2) Par.?
anasūyāṃ ca tatpatnīṃ śarabhaṅgaṃ sutīkṣṇakam // (1.3) Par.?
agastyabhrātaraṃ natvā agastyaṃ tatprasādataḥ / (2.1) Par.?
dhanuḥkhaḍgaṃ ca samprāpya daṇḍakāraṇyamāgataḥ // (2.2) Par.?
janasthāne pañcavaṭyāṃ sthito godāvarītaṭe / (3.1) Par.?
tatra śūrpaṇakhāyātā bhakṣituṃ tān bhayaṅkarī // (3.2) Par.?
rāmaṃ surūpaṃ dṛṣṭvā sā kāminī vākyamabravīt / (4.1) Par.?
kastvaṃ kasmātsamāyāto bhartā me bhava cārthitaḥ // (4.2) Par.?
etau ca bhakṣayiṣyāmi ity uktvā taṃ samudyatā / (5.1) Par.?
tasyā nāsāṃ ca karṇau ca rāmokto lakṣmaṇo 'chinat // (5.2) Par.?
raktaṃ kṣarantī prayayau kharaṃ bhrātaramabravīt / (6.1) Par.?
mariṣyāmi vinā sāhaṃ khara jīvāmi vai tadā // (6.2) Par.?
rāmasya bhāryā sītāsau tasyāsīllakṣmaṇo 'nujaḥ / (7.1) Par.?
teṣām yadrudhiraṃ soṣṇaṃ pāyayiṣyasi māṃ yadi // (7.2) Par.?
kharastatheti tāmuktvā caturdaśasahasrakaiḥ / (8.1) Par.?
rakṣasāṃ dūṣaṇenāgād yoddhuṃ triśirasā saha // (8.2) Par.?
rāmaṃ rāmo 'pi yuyudhe śarair vivyādha rākṣasān / (9.1) Par.?
hastyaśvarathapādātaṃ balaṃ ninye yamakṣayaṃ // (9.2) Par.?
triśīrṣāṇaṃ kharaṃ raudraṃ yudhyantaṃ caiva dūṣaṇam / (10.1) Par.?
yayau śūrpaṇakhā laṅkāṃ rāvaṇāgre 'patad bhuvi // (10.2) Par.?
abravīdrāvaṇaṃ kruddhā na tvaṃ rājā na rakṣakaḥ / (11.1) Par.?
kharādihantū rāmasya sītāṃ bhāryāṃ harasva ca // (11.2) Par.?
rāmalakṣmaṇaraktasya pānājjīvāmi nānyathā / (12.1) Par.?
tathetyāha ca tac chrutvā mārīcaṃ prāha vai vraja // (12.2) Par.?
svarṇacitramṛgo bhūtvā rāmalakṣmaṇakarṣakaḥ / (13.1) Par.?
sītāgre tāṃ hariṣyāmi anyathā maraṇaṃ tava // (13.2) Par.?
mārīco rāvaṇaṃ prāha rāmo mṛtyurdhanurdharaḥ / (14.1) Par.?
rāvaṇādapi martavyaṃ martavyaṃ rāghavādapi // (14.2) Par.?
avaśyaṃ yadi martavyaṃ varaṃ rāmo na rāvaṇaḥ / (15.1) Par.?
iti matvā mṛgo bhūtvā sītāgre vyacaranmuhuḥ // (15.2) Par.?
sītayā prerito rāmaḥ śareṇāthāvadhīcca taṃ / (16.1) Par.?
mriyamāṇo mṛgaḥ prāha hā sīte lakṣmaṇeti ca // (16.2) Par.?
saumitriḥ sītayokto 'tha viruddhaṃ rāmamāgataḥ / (17.1) Par.?
rāvaṇo 'pyaharat sītāṃ hatvā gṛdhraṃ jaṭāyuṣaṃ // (17.2) Par.?
jaṭāyuṣā sa bhinnāṅgo 'ṅkenādāya jānakīm / (18.1) Par.?
gato laṅkāmaśokākhye dhārayāmāsa cābravīt // (18.2) Par.?
bhava bhāryā mamāgryā tvaṃ rākṣasyo rakṣyatāmiyam / (19.1) Par.?
rāmo hatvā tu mārīcaṃ dṛṣṭvā lakṣmaṇamabravīt // (19.2) Par.?
māyāmṛgo 'sau saumitre yathā tvamiha cāgataḥ / (20.1) Par.?
tathā sītā hṛtā nūnaṃ nāpaśyat sa gato 'tha tām // (20.2) Par.?
śuśoca vilalāpārto māṃ tyaktvā kva gatāsi vai / (21.1) Par.?
lakṣmaṇāśvāsito rāmo mārgayāmāsa jānakīm // (21.2) Par.?
dṛṣṭvā jaṭāyustaṃ prāha rāvaṇo hṛtavāṃś ca tāṃ / (22.1) Par.?
mṛto 'tha saṃskṛtastena kabandhaṃ cāvadhīttataḥ // (22.2) Par.?
śāpamukto 'bravīdrāmaṃ sa tvaṃ sugrīvamāvraja // (23.1) Par.?
ity ādimahāpurāṇe āgneye rāmāyaṇe āraṇyakakāṇḍavarṇanaṃ nāma saptamo 'dhyāyaḥ // (24.1) Par.?
Duration=0.10113406181335 secs.