Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahābhārata

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7687
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir uvāca / (1.1) Par.?
yaudhiṣṭhirī dauryodhanī kurukṣetraṃ yayau camūḥ / (1.2) Par.?
bhīṣmadroṇādikān dṛṣṭvā nāyudhyata gurūniti // (1.3) Par.?
pārthaṃ hy uvāca bhagavānnaśocyā bhīṣmamukhyakāḥ / (2.1) Par.?
śarīrāṇi vināśīni na śarīrī vinaśyati // (2.2) Par.?
ayamātmā paraṃ brahma ahaṃ brahmasmi viddhi tam / (3.1) Par.?
siddhyasiddhyoḥ samo yogī rājadharmaṃ prapālaya // (3.2) Par.?
kṛṣṇokto 'thārjuno 'yudhyadrathastho vādyaśabdavān / (4.1) Par.?
bhīṣmaḥ senāpatirabhūdādau dauryodhane bale // (4.2) Par.?
pāṇḍavānāṃ śikhaṇḍī ca tayoryuddhaṃ babhūva ha / (5.1) Par.?
dhārtarāṣṭrāḥ pāṇḍavāṃś ca jaghnuryuddhe sabhīṣmakāḥ // (5.2) Par.?
dhārtarāṣṭrān śikhaṇḍyādyāḥ pāṇḍavā jaghnurāhave / (6.1) Par.?
devāsurasaṃyuddhaṃ kurupāṇḍavasenayoḥ // (6.2) Par.?
babhūva svasthadevānāṃ paśyatāṃ prītivardhanaṃ / (7.1) Par.?
bhīṣmo 'straiḥ pāṇḍavaṃ sainyaṃ daśāhobhirnyapātayat // (7.2) Par.?
daśame hy arjuno bāṇair bhīṣmaṃ vīraṃ vavarṣa ha / (8.1) Par.?
śikhaṇḍī drupadokto 'strair vavarṣa jalado yathā // (8.2) Par.?
hastyaśvarathapādātamanyonyāstranipātitam / (9.1) Par.?
bhīṣmaḥ svacchandamṛtyuś ca yuddhamārgaṃ pradarśya ca // (9.2) Par.?
vasūkto vasulokāya śaraśayyāgataḥ sthitaḥ / (10.1) Par.?
uttarāyaṇamīkṣaṃś ca dhyāyan viṣṇuṃ stavan sthitaḥ // (10.2) Par.?
duryodhane tu śokārte droṇaḥ senāpatistvabhūt / (11.1) Par.?
pāṇḍave harṣite sainye dhṛṣṭadyumnaś camūpatiḥ // (11.2) Par.?
tayoryuddhaṃ babhūvograṃ yamarāṣṭravivardhanam / (12.1) Par.?
virāṭadrupadādyāś ca nimagnā droṇasāgare // (12.2) Par.?
dauryodhanī mahāsenā hastyaśvarathapattinī / (13.1) Par.?
dhṛṣṭadyumnādhipatitā droṇaḥ kāla ivābabhau // (13.2) Par.?
hato 'śvatthāmā cetyukte droṇaḥ śastrāṇi cātyajat / (14.1) Par.?
dhṛṣṭadyumnaśarākrāntaḥ patitaḥ sa mahītale // (14.2) Par.?
pañcame 'hani durdharṣaḥ sarvakṣatraṃ pramathya ca / (15.1) Par.?
duryodhane tu śokārte karṇaḥ senāpatistvabhūt // (15.2) Par.?
arjunaḥ pāṇḍavānāṃ ca tayoryuddhaṃ babhūva ha / (16.1) Par.?
śastrāśastri mahāraudraṃ devāsuraraṇopamam // (16.2) Par.?
karṇārjunākhye saṅgrāme karṇo 'rīn avadhīccharaiḥ / (17.1) Par.?
dvitīyāhani karṇastu arjunena nipātitaḥ // (17.2) Par.?
śalyo dinārdhaṃ yuyudhe hy avadhīttaṃ yudhiṣṭhiraḥ / (18.1) Par.?
yuyudhe bhīmasenena hatasainyaḥ suyodhanaḥ // (18.2) Par.?
bahūn hatvā narādīṃś ca bhīmasenamathābravīt / (19.1) Par.?
gadayā praharantaṃ tu bhīmastaṃ tu vyapātayat // (19.2) Par.?
gadayānyānujāṃstasya tasminnaṣṭādeśehani / (20.1) Par.?
rātrau suṣuptaṃ ca balaṃ pāṇḍavānāṃ nyapātayat // (20.2) Par.?
akṣauhiṇīpramāṇaṃ tu aśvatthāmā mahābalaḥ / (21.1) Par.?
draupadeyān sapāñcālān dhṛṣṭadyumnaṃ ca so 'vadhīt // (21.2) Par.?
putrahīnāṃ draupadīṃ tāṃ rudantīmarjunastataḥ / (22.1) Par.?
śiromaṇiṃ tu jagrāha aiṣikāstreṇa tasya ca // (22.2) Par.?
aśvatthāmāstranirdagdhaṃ jīvayāmāsa vai hariḥ / (23.1) Par.?
uttarāyāstato garbhaṃ sa parīkṣidabhūnnṛpaḥ // (23.2) Par.?
kṛtavarmā kṛpo drauṇistrayo muktāstato raṇāt / (24.1) Par.?
pāṇḍavāḥ sātyakiḥ kṛṣṇaḥ sapta muktā na cāpare // (24.2) Par.?
striyaścārtāḥ samāśvāsya bhīmādyaiḥ sa yudhiṣṭhiraḥ / (25.1) Par.?
saṃskṛtya prahatān vīrān dattodakadhanādikaḥ // (25.2) Par.?
bhīṣmāc chāntanavāc chrutvā dharmān sarvāṃś ca śāntidām / (26.1) Par.?
rājadharmānmokṣadharmāndānadharmān nṛpo 'bhavat // (26.2) Par.?
aśvamedhe dadau dānaṃ brāhmaṇebhyo 'rimardanaḥ / (27.1) Par.?
śrutvārjunān mauṣaleyaṃ yādavānāṃ ca saṃkṣayam / (27.2) Par.?
rājye parīkṣitaṃ sthāpya sānujaḥ svargamāptavān // (27.3) Par.?
ity ādimahāpurāṇe āgneye mahābhāratavarṇanaṃ nāma caturdaśo 'dhyāyaḥ // (28.1) Par.?
Duration=0.085115194320679 secs.