Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Creation of the world

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7691
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnir uvāca / (1.1) Par.?
jagatsargādikān krīḍān viṣṇor vakṣye 'dhunā śṛṇu / (1.2) Par.?
svargādikṛt sa sargādiḥ sṛṣṭyādiḥ saguṇo 'guṇaḥ // (1.3) Par.?
brahmāvyaktaṃ sadāgre 'bhūt na khaṃ rātridinādikaṃ / (2.1) Par.?
prakṛtiṃ puruṣaṃ viṣṇuḥ praviśyākṣobhayattataḥ // (2.2) Par.?
svargakāle mahattattvamahaṅkārastato 'bhavat / (3.1) Par.?
vaikārikastaijasaś ca bhūtādiś caiva tāmasaḥ // (3.2) Par.?
ahaṅkārācchabdamātramākāśamabhavattataḥ / (4.1) Par.?
sparśamātro 'nilastasmādrūpamātro 'nalastataḥ // (4.2) Par.?
rasamātrā āpa ito gandhamātrā mahī smṛtā / (5.1) Par.?
ahaṅkārāttāmasāttu taijasānīndriyāṇi ca // (5.2) Par.?
vaikārikā daśa devā mana ekādaśendriyam / (6.1) Par.?
tataḥ svayaṃbhūrbhagavān sisṛkṣurvividhāḥ prajāḥ // (6.2) Par.?
apa eva sasarjādau tāsu vīryamavāsṛjat / (7.1) Par.?
āpo nārā iti proktā āpo vai narasūnavaḥ // (7.2) Par.?
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ / (8.1) Par.?
hiraṇyavarṇamabhavat tadaṇḍamudakeśayam // (8.2) Par.?
tasmin jajñe svayaṃ brahmā svayambhūriti naḥ śrutam / (9.1) Par.?
hiraṇyagarbho bhagavānuṣitvā parivatsaram // (9.2) Par.?
tadaṇḍamakarot dvaidhaṃ divaṃ bhuvamathāpi ca / (10.1) Par.?
tayoḥ śakalayormadhye ākāśamasṛjat prabhuḥ // (10.2) Par.?
apsu pāriplavāṃ pṛthivīṃ diśaś ca daśadhā dadhe / (11.1) Par.?
tatra kālaṃ mano vācaṃ kāmaṃ krodhamatho ratim // (11.2) Par.?
sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭumicchan prajāpatiḥ / (12.1) Par.?
vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca // (12.2) Par.?
vayāṃsi ca sasarjādau parjanyaṃ cātha vaktrataḥ / (13.1) Par.?
ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye // (13.2) Par.?
sādhyāstair ayajandevān bhūtamuccāvacaṃ bhujāt / (14.1) Par.?
sanatkumāraṃ rudraṃ ca sasarja krodhasambhavam // (14.2) Par.?
marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum / (15.1) Par.?
vasiṣṭhaṃ mānasāḥ sapta brahmāṇa iti niścitāḥ // (15.2) Par.?
saptaite janayanti sma prajā rudrāś ca sattama / (16.1) Par.?
dvidhā kṛtvātmano dehamardhena puruṣo 'bhavat // (16.2) Par.?
ardhena nārī tasyāṃ sa brahmā vai cāsṛjat prajāḥ // (17.1) Par.?
ity ādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma saptadaśo 'dhyāyaḥ // (18.1) Par.?
Duration=0.12804579734802 secs.