Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra, agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16534
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir ha vā idam agra eka evāsa / (1.1) Par.?
sa aikṣata kathaṃ nu prajāyeyeti / (1.2) Par.?
so 'śrāmyat / (1.3) Par.?
sa tapo 'tapyata / (1.4) Par.?
so 'gnim eva mukhāj janayāṃcakre / (1.5) Par.?
tad yad enam mukhād ajanayata tasmād annādo 'gniḥ / (1.6) Par.?
sa yo haivam etam agnim annādaṃ vedānnādo haiva bhavati // (1.7) Par.?
tad vā enam etad agre devānām ajanayata / (2.1) Par.?
tasmād agnir agrir ha vai nāma / (2.2) Par.?
etad yad agnir iti sa jātaḥ pūrvaḥ preyāya / (2.3) Par.?
yo vai pūrva ety agra etīti vai tam āhuḥ / (2.4) Par.?
so evāsyāgnitā // (2.5) Par.?
sa aikṣata prajāpatir annādaṃ vā imam ātmano 'jījane yad agniṃ na vā iha mad anyad annam asti yaṃ vā ayaṃ nādyād iti / (3.1) Par.?
kālvālīkṛtā haiva tarhi pṛthivy āsa / (3.2) Par.?
nauṣadhaya āsur na vanaspatayaḥ / (3.3) Par.?
tad evāsya manasy āsa // (3.4) Par.?
athainam agnir vyāttenopaparyāvavarta / (4.1) Par.?
tasya bhītasya svo mahimāpacakrāma / (4.2) Par.?
vāg vā asya svo mahimā / (4.3) Par.?
vāg asyāpacakrāma / (4.4) Par.?
sa ātmann evāhutim īṣe / (4.5) Par.?
sa udamṛṣṭa / (4.6) Par.?
tad yad udamṛṣṭa tasmād idaṃ cālomakam idaṃ ca / (4.7) Par.?
tatra viveda ghṛtāhutiṃ vaiva payaāhutiṃ vā / (4.8) Par.?
ubhayaṃ ha tv eva tat paya eva // (4.9) Par.?
sā hainaṃ nābhirādhayāṃcakāra / (5.1) Par.?
keśamiśreva hāsa / (5.2) Par.?
tāṃ vyaukṣad oṣa dhayeti / (5.3) Par.?
tata oṣadhayaḥ samabhavan / (5.4) Par.?
tasmād oṣadhayo nāma / (5.5) Par.?
sa dvitīyam udamṛṣṭa / (5.6) Par.?
tatrāparām āhutiṃ viveda ghṛtāhutiṃ vaiva payaāhutiṃ vā / (5.7) Par.?
ubhayaṃ ha tv eva tat paya eva // (5.8) Par.?
sā hainam abhirādhayāṃcakāra / (6.1) Par.?
sa vyacikitsaj juhavānī3 mā hauṣā3m iti / (6.2) Par.?
taṃ svo mahimābhyuvāda juhudhīti / (6.3) Par.?
sa prajāpatir vidāṃcakāra svo vai mā mahimāheti / (6.4) Par.?
sa svāhety evājuhot / (6.5) Par.?
tasmād u svāhety eva hūyate / (6.6) Par.?
tata eṣa udiyāya ya eṣa tapati / (6.7) Par.?
tato 'yaṃ prababhūva yo 'yaṃ pavate / (6.8) Par.?
tata evāgniḥ parāṅ paryāvavarta // (6.9) Par.?
sa hutvā prajāpatiḥ pra cājāyatātsyataś cāgner mṛtyor ātmānam atrāyata / (7.1) Par.?
sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yāṃ prajāpatiḥ prājāyataivam u haivātsyato 'gner mṛtyor ātmānaṃ trāyate // (7.2) Par.?
sa yatra mriyate yatrainam agnāv abhyādadhati tad eṣo 'gner adhijāyate / (8.1) Par.?
athāsya śarīram evāgnir dahati / (8.2) Par.?
tad yathā pitur vā mātur vā jāyetaivam eṣo 'gner adhijāyate / (8.3) Par.?
śaśvaddha vā eṣa na sambhavati yo 'gnihotraṃ na juhoti / (8.4) Par.?
tasmād vā agnihotraṃ hotavyam // (8.5) Par.?
tad vā etad eva vicikitsāyai janma / (9.1) Par.?
yat prajāpatir vyacikitsat sa vicikitsañchreyasy adhriyata yaḥ pra cājāyatātsyataś cāgner mṛtyor ātmānam atrāyata / (9.2) Par.?
sa yo haivam etad vicikitsāyai janma veda yaddha kiṃ ca vicikitsati śreyasi haiva dhriyate // (9.3) Par.?
sa hutvā nyamṛṣṭa / (10.1) Par.?
tato vikaṅkataḥ samabhavat / (10.2) Par.?
tasmād eṣa yajñiyo yajñapātrīyo vṛkṣaḥ / (10.3) Par.?
tata ete devānāṃ vīrā ajāyantāgnir yo 'yaṃ pavate sūryaḥ / (10.4) Par.?
sa yo haivam etān devānāṃ vīrān vedāhāsya vīro jāyate // (10.5) Par.?
ta u haita ūcur vayaṃ vai prajāpatim pitaram anusmaḥ / (11.1) Par.?
hanta vayaṃ tat sṛjāmahai yad asmān anvasad iti / (11.2) Par.?
te pariśritya gāyatreṇāpahiṃkāreṇa tuṣṭuvire / (11.3) Par.?
tad yat paryaśrayant sa samudraḥ / (11.4) Par.?
atheyam eva pṛthivy āstāvaḥ // (11.5) Par.?
te stutvā prāñca uccakramuḥ punar ema iti / (12.1) Par.?
devā ed gāṃ sambhūtām / (12.2) Par.?
sā hainān udīkṣya hiṃcakāra / (12.3) Par.?
te devā vidāṃcakrur eṣa sāmno hiṃkāra iti / (12.4) Par.?
apahiṃkāraṃ haiva purā tataḥ sāmāsa / (12.5) Par.?
sa eṣa gavi sāmno hiṃkāraḥ / (12.6) Par.?
tasmād eṣopajīvanīyā / (12.7) Par.?
upajīvanīyo ha vai bhavati ya evam etaṃ gavi sāmno hiṃkāraṃ veda // (12.8) Par.?
te hocur bhadraṃ vā idam ajījanāmahi ye gām ajījanāmahi / (13.1) Par.?
yajño hy eveyam / (13.2) Par.?
no hy ṛte gor yajñas tāyate / (13.3) Par.?
annaṃ hy eveyam / (13.4) Par.?
yaddhi kiṃ cānnaṃ gaur eva tad iti // (13.5) Par.?
tad vā etad evaitāsāṃ nāmaitad yajñasya / (14.1) Par.?
tasmād etat pariharet sādhu puṇyam iti / (14.2) Par.?
bahvyo ha vā asyaitā bhavanty upanāmuka enaṃ yajño bhavati ya evaṃ vidvān etat pariharati sādhu puṇyam iti // (14.3) Par.?
tām u hāgnir abhidadhyau mithuny anayā syām iti / (15.1) Par.?
tāṃ saṃbabhūva / (15.2) Par.?
tasyāṃ retaḥ prāsiñcat / (15.3) Par.?
tat payo 'bhavat / (15.4) Par.?
tasmād etad āmāyāṃ gavi satyāṃ śṛtam / (15.5) Par.?
agner hi retaḥ / (15.6) Par.?
tasmād yadi kṛṣṇāyāṃ yadi rohiṇyāṃ śuklam eva bhavaty agnisaṃkāśam / (15.7) Par.?
agner hi retaḥ / (15.8) Par.?
tasmāt prathamadugdham uṣṇam bhavati / (15.9) Par.?
agner hi retaḥ // (15.10) Par.?
te hocur hantedaṃ juhavāmahā iti / (16.1) Par.?
kasmai na idam prathamāya hoṣyantīti / (16.2) Par.?
mahyam iti haivāgnir uvāca mahyam iti yo 'yam pavate mahyam iti sūryaḥ / (16.3) Par.?
te na saṃpādayāṃcakruḥ / (16.4) Par.?
te hāsampādyocuḥ prajāpatim eva pitaram pratyayāma / (16.5) Par.?
sa yasmai na idam prathamāya hotavyaṃ vakṣyati tasmai na idam prathamāya hoṣyantīti / (16.6) Par.?
te prajāpatim pitaram pratītyocuḥ kasmai na idam prathamāya hoṣyantīti // (16.7) Par.?
sa hovācāgnaye / (17.1) Par.?
agnir anuṣṭhyā svaṃ retaḥ prajanayiṣyate / (17.2) Par.?
tathā prajaniṣyadhva iti / (17.3) Par.?
atha tubhyam iti sūryam / (17.4) Par.?
atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavata iti / (17.5) Par.?
tad ebhya idam apy etarhi tathaiva juhvaty agnaya eva sāyaṃ sūryāya prātaḥ / (17.6) Par.?
atha yad eva hūyamānasya vyaśnute tad evaitasya yo 'yam pavate // (17.7) Par.?
te hutvā devā imām prajātim prājāyanta yaiṣām iyam prajātir imāṃ vijitiṃ vyajayanta yeyam eṣāṃ vijitiḥ / (18.1) Par.?
imam eva lokam agnir ajayad antarikṣaṃ vāyur divam eva sūryaḥ / (18.2) Par.?
sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yām eta etat prājāyantaitāṃ vijitiṃ vijayate yām eta etad vyajayanta / (18.3) Par.?
etair u haiva saloko bhavati ya evaṃ vidvān agnihotraṃ juhoti / (18.4) Par.?
tasmād vā agnihotraṃ hotavyam // (18.5) Par.?
Duration=0.19180297851562 secs.