Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16356
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣa vai prajāpatiḥ ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ / (1.1) Par.?
etam v evāpy etarhy anu prajāyante // (1.2) Par.?
upāṃśupātram evānv ajāḥ prajāyante / (2.1) Par.?
tad vai tat punar yajñe prayujyate / (2.2) Par.?
tasmād imāḥ prajāḥ punar abhyāvartam prajāyante // (2.3) Par.?
antaryāmapātram evānv avayaḥ prajāyante / (3.1) Par.?
tad vai tat punar yajñe prayujyate / (3.2) Par.?
tasmād imāḥ prajāḥ punar abhyāvartam prajāyante // (3.3) Par.?
atha yad etayor ubhayoḥ saha sator upāṃśuṃ pūrvaṃ juhoti tasmād u saha sato 'jāvikasyobhayasyaivājāḥ pūrvā yanty anūcyo 'vayaḥ // (4.1) Par.?
atha yad upāṃśuṃ hutvordhvam unmārṣṭi tasmād imā ajā arā ḍītarā ākramamāṇā iva yanti // (5.1) Par.?
atha yad antaryāmaṃ hutvāvāñcam avamārṣṭi tasmād imā avayo 'vācīnaśīrṣṇyaḥ khanantya iva yanti / (6.1) Par.?
etā vai prajāpateḥ pratyakṣatamāṃ yad ajāvayaḥ / (6.2) Par.?
tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti // (6.3) Par.?
śukrapātram evānu manuṣyāḥ prajāyante / (7.1) Par.?
tad vai tat punar yajñe prayujyate / (7.2) Par.?
tasmād imāḥ prajāḥ punar abhyāvartam prajāyante / (7.3) Par.?
eṣa vai śukro ya eṣa tapati / (7.4) Par.?
eṣa u evendraḥ / (7.5) Par.?
puruṣo vai paśūnām aindraḥ / (7.6) Par.?
tasmāt paśūnām īṣṭe // (7.7) Par.?
ṛtupātram evānv ekaśapham prajāyate / (8.1) Par.?
tad vai tat punar yajñe prayujyate / (8.2) Par.?
tasmād imāḥ prajāḥ punar abhyāvartam prajāyante / (8.3) Par.?
itīva vā ṛtupātram / (8.4) Par.?
itīvaikaśaphasya śiraḥ / (8.5) Par.?
āgrayaṇapātram ukthyapātram ādityapātram etāny evānu gāvaḥ prajāyante / (8.6) Par.?
tāni vai tāni punar yajñe prayujyante / (8.7) Par.?
tasmād imāḥ prajāḥ punar abhyāvartam prajāyante // (8.8) Par.?
atha yad ajāḥ kaniṣṭhāni pātrāṇy anu prajāyante tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayantyaḥ kaniṣṭhāḥ / (9.1) Par.?
kaniṣṭhāni hi pātrāṇy anu prajāyante // (9.2) Par.?
atha yad gāvo bhūyiṣṭhāni pātrāṇy anu prajāyante tasmād etāḥ sakṛt saṃvatsarasya vijāyamānā ekaikaṃ janayantyo bhūyiṣṭhāḥ / (10.1) Par.?
bhūyiṣṭhāni hi pātrāṇy anu prajāyante // (10.2) Par.?
atha droṇakalaśe 'ntato hāriyojanaṃ grahaṃ gṛhṇāti / (11.1) Par.?
prajāpatir vai droṇakalaśaḥ / (11.2) Par.?
sa imāḥ prajā upāvartate / (11.3) Par.?
tā avati / (11.4) Par.?
tā abhijighrati / (11.5) Par.?
etad vā enā bhavati yad enāḥ prajanayati // (11.6) Par.?
pañca ha tv eva tāni pātrāṇi yānīmāḥ prajā anu prajāyante / (12.1) Par.?
samānam upāṃśvantaryāmayoḥ śukrapātram ṛtupātram āgrayaṇapātram ukthyapātram / (12.2) Par.?
pañca vā ṛtavaḥ saṃvatsarasya / (12.3) Par.?
saṃvatsaraḥ prajāpatiḥ / (12.4) Par.?
prajāpatir yajñaḥ / (12.5) Par.?
yady u ṣaḍ evartavaḥ saṃvatsarasyety ādityapātram evaiteṣāṃ ṣaṣṭham // (12.6) Par.?
ekaṃ ha tv eva tat pātraṃ yad imāḥ prajā anu prajāyanta upāṃśupātram eva / (13.1) Par.?
prāṇo hy upāṃśuḥ / (13.2) Par.?
prāṇo hi prajāpatiḥ / (13.3) Par.?
prajāpatiṃ hy evedaṃ sarvam anu // (13.4) Par.?
Duration=0.11793899536133 secs.