Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): soma graha, twelve-day Soma rite, dvādaśāha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16367
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir vā eṣa yad aṃśuḥ / (1.1) Par.?
so 'syaiṣa ātmaiva / (1.2) Par.?
ātmā hy ayaṃ prajāpatiḥ / (1.3) Par.?
tad asyaitam ātmānaṃ kurvanti yatraitaṃ gṛhṇanti / (1.4) Par.?
tasminn etān prāṇān dadhāti yathā yathaite prāṇā grahā vyākhyāyante / (1.5) Par.?
sa ha sarvatanūr eva yajamāno 'muṣmiṃl loke sambhavati // (1.6) Par.?
tad ārambhaṇavad yatraitaṃ gṛhṇanti / (2.1) Par.?
athaitad anārambhaṇam iva yatraitaṃ na gṛhṇanti / (2.2) Par.?
tasmād vā aṃśuṃ gṛhṇāti // (2.3) Par.?
taṃ vā audumbareṇa pātreṇa gṛhṇāti / (3.1) Par.?
prajāpatir vā eṣa / (3.2) Par.?
prājāpatya udumbaraḥ / (3.3) Par.?
tasmād audumbareṇa pātreṇa gṛhṇāti // (3.4) Par.?
taṃ vai catuḥsraktinā pātreṇa gṛhṇāti / (4.1) Par.?
trayo vā ime lokāḥ / (4.2) Par.?
tad imān eva lokāṃs tisṛbhir āpnoti / (4.3) Par.?
prajāpatir vā atīmāṃl lokāṃś caturthaḥ / (4.4) Par.?
tat prajāpatim eva caturthyāpnoti / (4.5) Par.?
tasmāc catuḥsraktinā pātreṇa gṛhṇāti // (4.6) Par.?
sa vai tūṣṇīm eva grāvāṇam ādatte / (5.1) Par.?
tūṣṇīm aṃśūn nivapati / (5.2) Par.?
tūṣṇīm apa upasṛjati / (5.3) Par.?
tūṣṇīm udyatya sakṛd abhiṣuṇoti / (5.4) Par.?
tūṣṇīm enam anavānañ juhoti / (5.5) Par.?
tad enam prajāpatiṃ karoti // (5.6) Par.?
athāsyāṃ hiraṇyam baddham bhavati / (6.1) Par.?
tad upajighrati / (6.2) Par.?
sa yad evātra kṣaṇute vā vi vā liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte // (6.3) Par.?
tad u hovāca rāma aupatasviniḥ / (7.1) Par.?
kāmam eva prāṇyāt / (7.2) Par.?
kāmam udanyāt / (7.3) Par.?
yad vai tūṣṇīṃ juhoti tad evainam prajāpatiṃ karotīti // (7.4) Par.?
athāsyāṃ hiraṇyam baddham bhavati / (8.1) Par.?
tad upajighrati / (8.2) Par.?
sa yad evātra kṣaṇute vā vi vā liśate 'mṛtam āyur hiraṇyaṃ tad amṛtam āyur ātman dhatte // (8.3) Par.?
tad u hovāca buḍila āśvatarāśviḥ / (9.1) Par.?
udyatyaiva gṛhṇīyāt / (9.2) Par.?
nābhiṣuṇuyāt / (9.3) Par.?
abhiṣuṇvanti vā anyābhyo devatābhyaḥ / (9.4) Par.?
tad anyathā tataḥ karoti yatho cānyābhyo devatābhyaḥ / (9.5) Par.?
atha yad udyacchati tad evāsyābhiṣutam bhavatīti // (9.6) Par.?
tad u hovāca yājñavalkyaḥ / (10.1) Par.?
abhy eva ṣuṇuyāt / (10.2) Par.?
na soma indram asuto mamāda nābrahmāṇo maghavānaṃ sutāsa ity ṛṣiṇābhyanūktam / (10.3) Par.?
na vā anyasyai kasyai cana devatāyai sakṛd abhiṣuṇoti / (10.4) Par.?
tad anyathā tataḥ karoti yatho cānyābhyo devatābhyaḥ / (10.5) Par.?
tasmād abhy eva ṣuṇuyād iti // (10.6) Par.?
tasya dvādaśa prathamagarbhāḥ paṣṭhauhyo dakṣiṇāḥ / (11.1) Par.?
dvādaśa vai māsāḥ saṃvatsarasya / (11.2) Par.?
saṃvatsaraḥ prajāpatiḥ / (11.3) Par.?
prajāpatir aṃśuḥ / (11.4) Par.?
tad enam prajāpatiṃ karoti // (11.5) Par.?
tāsāṃ dvādaśa garbhāḥ / (12.1) Par.?
tāś caturviṃśatiḥ / (12.2) Par.?
caturviṃśatir vai saṃvatsarasyārdhamāsāḥ / (12.3) Par.?
saṃvatsaraḥ prajāpatiḥ / (12.4) Par.?
prajāpatir aṃśuḥ / (12.5) Par.?
tad enam prajāpatiṃ karoti // (12.6) Par.?
tad u ha kaukūstaḥ caturviṃśatim evaitāḥ prathamagarbhāḥ paṣṭhauhīr dakṣiṇā dadāv ṛṣabham pañcaviṃśaṃ hiraṇyam / (13.1) Par.?
etad u ha sa dadau // (13.2) Par.?
sa vā eṣa na sarvasyeva grahītavyaḥ / (14.1) Par.?
ātmā hyasyaiṣa / (14.2) Par.?
yo nv eva jñātas tasya grahītavyo yo vāsya priyaḥ syād yo vānūcāno 'nūktenainam prāpnuyāt // (14.3) Par.?
sahasre grahītavyaḥ / (15.1) Par.?
sarvaṃ vai sahasram / (15.2) Par.?
sarvam eṣa / (15.3) Par.?
sarvavedase grahītavyaḥ / (15.4) Par.?
sarvaṃ vai sarvavedasam / (15.5) Par.?
sarvam eṣa / (15.6) Par.?
viśvajiti sarvapṛṣṭhe grahītavyaḥ / (15.7) Par.?
sarvaṃ vai viśvajit sarvapṛṣṭhaḥ / (15.8) Par.?
sarvam eṣa / (15.9) Par.?
vājapeye rājasūye grahītavyaḥ / (15.10) Par.?
sarvaṃ hi tat / (15.11) Par.?
sattre grahītavyaḥ / (15.12) Par.?
sarvaṃ vai sattram / (15.13) Par.?
sarvam eṣa / (15.14) Par.?
etāni grahaṇāni // (15.15) Par.?
Duration=0.12429594993591 secs.