Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (mythical) interpretation of the agnicayana, agnicayana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16403
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ svargaṃ lokam ajigāṃsat / (1.1) Par.?
sarve vai paśavaḥ prajāpatiḥ puruṣo 'śvo gaur avir ajaḥ / (1.2) Par.?
sa etai rūpair nāśaknot / (1.3) Par.?
sa etaṃ vayovidham ātmānam apaśyad agniṃ / (1.4) Par.?
taṃ vyadhatta / (1.5) Par.?
so 'nupasamuhyānupādhāyodapipatiṣat / (1.6) Par.?
sa nāśaknot / (1.7) Par.?
sa upasamuhyopadhāyodapatat / (1.8) Par.?
tasmād apy etarhi vayāṃsi yadaiva pakṣā upasamūhante yadā patrāṇi visṛjante 'thotpatituṃ śaknuvanti // (1.9) Par.?
taṃ vā aṅgulibhir mimīte / (2.1) Par.?
puruṣo vai yajñaḥ / (2.2) Par.?
tenedaṃ sarvam mitam / (2.3) Par.?
tasyaiṣāvamā mātrā yad aṅgulayaḥ / (2.4) Par.?
tad yāsyāvamā mātrā tām asya tad āpnoti tayainaṃ tan mimīte // (2.5) Par.?
caturviṃśatyāṅgulibhir mimīte / (3.1) Par.?
caturviṃśatyakṣarā vai gāyatrī / (3.2) Par.?
gāyatro 'gniḥ / (3.3) Par.?
yāvān agnir yāvaty asya mātrā tāvataivainaṃ tan mimīte // (3.4) Par.?
sa caturaṅgulam evobhayato 'ntarata upasamūhati caturaṅgulam ubhayato bāhyato vyudūhati / (4.1) Par.?
tad yāvad evopasamūhati tāvad vyudūhati / (4.2) Par.?
tan nāhaivātirecayati no kanīyaḥ karoti / (4.3) Par.?
tathā pucchasya tathottarasya pakṣasya // (4.4) Par.?
atha nirṇāmau pakṣayoḥ karoti / (5.1) Par.?
nirṇāmau hi vayasaḥ pakṣayor bhavataḥ / (5.2) Par.?
vitṛtīye / (5.3) Par.?
vitṛtīye hi vayasaḥ pakṣayor nirṇāmau bhavataḥ / (5.4) Par.?
antare vitṛtīye / (5.5) Par.?
antare hi vitṛtīye vayasaḥ pakṣayor nirṇāmau bhavataḥ / (5.6) Par.?
sa caturaṅgulam eva purastād udūhati caturaṅgulaṃ paścād upasamūhati / (5.7) Par.?
tad yāvad evodūhati tāvad upasamūhati / (5.8) Par.?
tan nāhaivātirecayati no kanīyaḥ karoti // (5.9) Par.?
sa tasmin nirṇāme ekām iṣṭakām upadadhāti / (6.1) Par.?
tad yeyaṃ vayasaḥ patato nirṇāmād ekā nāḍy upaśete tāṃ tat karoti / (6.2) Par.?
atho idam // (6.3) Par.?
atha vakrau karoti / (7.1) Par.?
vakrau hi vayasaḥ pakṣau bhavataḥ / (7.2) Par.?
sa caturaṅgulam eva paścād udūhati caturaṅgulam purastād upasamūhati / (7.3) Par.?
tad yāvad evodūhati tāvad upasamūhati / (7.4) Par.?
tan nāhaivātirecayati no kanīyaḥ karoti // (7.5) Par.?
atha rūpam uttamaṃ karoti / (8.1) Par.?
atraiṣa sarvo 'gniḥ saṃskṛtaḥ / (8.2) Par.?
tasmin devā etad rūpam uttamam adadhuḥ / (8.3) Par.?
tathaivāsminn ayam etad rūpam uttamaṃ dadhāti / (8.4) Par.?
sa sahasram ṛjvālikhitā iṣṭakāḥ karoti / (8.5) Par.?
sahasram ity ālikhitāḥ / (8.6) Par.?
sahasram ity ālikhitāḥ // (8.7) Par.?
atha pañcamīṃ citim upadhāya tredhāgniṃ vimimīte / (9.1) Par.?
sa madhyame vitṛtīye sahasram ṛjvālikhitā iṣṭakā upadadhāti / (9.2) Par.?
tad yānīmāni vayasaḥ pratyañci śīrṣṇa ā pucchād ṛjūni lomāni tāni tat karoti // (9.3) Par.?
atha sahasram ity ālikhitā dakṣiṇata upadadhāti / (10.1) Par.?
tad yānīmāni vayaso dakṣiṇato vakrāṇi lomāni tāni tat karoti // (10.2) Par.?
atha sahasram ity ālikhitā uttarata upadadhāti / (11.1) Par.?
tad yānīmāni vayasa uttarato vakrāṇi lomāni tāni tat karoti / (11.2) Par.?
sahasreṇa / (11.3) Par.?
sarvaṃ vai sahasram / (11.4) Par.?
sarveṇaivāsminn etad rūpam uttamaṃ dadhāti / (11.5) Par.?
tribhiḥ sahasraiḥ / (11.6) Par.?
trivṛd agniḥ / (11.7) Par.?
yāvān agnir yāvaty asya mātrā tāvataivāsminn etad rūpam uttamaṃ dadhāti // (11.8) Par.?
Duration=0.10883498191833 secs.