Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15314
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Purificatory texts
prāyaścittāni vakṣyāmo nānārthāni pṛthakpṛthak / (1.1) Par.?
teṣu teṣu ca doṣeṣu garīyāṃsi laghūni ca // (1.2) Par.?
yady atra hi bhaved yuktaṃ taddhi tatraiva nirdiśet / (2.1) Par.?
bhūyo bhūyo garīyaḥsu laghuṣv alpīyasas tathā // (2.2) Par.?
vidhinā śāstradṛṣṭena prāyaścittāni nirdiśet // (3.1) Par.?
pratigrahīṣyamāṇas tu pratigṛhya tathaiva ca / (4.1) Par.?
ṛcas taratsamandyas tu catasraḥ parivartayet // (4.2) Par.?
abhojyānāṃ tu sarveṣām abhojyānnasya bhojane / (5.1) Par.?
ṛgbhis taratsamandībhir mārjanaṃ pāpaśodhanam // (5.2) Par.?
bhrūṇahatyāvidhis tv anyas taṃ tu vakṣyāmy ataḥ param / (6.1) Par.?
vidhinā yena mucyante pātakebhyo 'pi sarvaśaḥ // (6.2) Par.?
prāṇāyāmān pavitrāṇi vyāhṛtīḥ praṇavaṃ tathā / (7.1) Par.?
japed aghamarṣaṇaṃ sūktaṃ payasā dvādaśa kṣapāḥ // (7.2) Par.?
trirātraṃ vāyubhakṣo vā klinnavāsāḥ plutaḥ śuciḥ // (8.1) Par.?
pratiṣiddhāṃs tathācārān abhyasyāpi punaḥpunaḥ / (9.1) Par.?
vāruṇībhir upasthāya sarvapāpaiḥ pramucyata iti // (9.2) Par.?
athāvakīrṇy amāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti / (10.1) Par.?
kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā / (10.2) Par.?
kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāheti // (10.3) Par.?
hutvā prayatāñjaliḥ kavātiryaṅṅ agnim upatiṣṭheta / (11.1) Par.?
saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatiḥ / (11.2) Par.?
saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karotu meti / (11.3) Par.?
prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itarat sarvam / (11.4) Par.?
sarvatanur bhūtvā sarvam āyur eti / (11.5) Par.?
trir abhimantrayeta / (11.6) Par.?
triṣatyā hi devā iti vijñāyate // (11.7) Par.?
yo 'pūta iva manyeta ātmānam upapātakaiḥ / (12.1) Par.?
sa hutvaitena vidhinā sarvasmāt pāpāt pramucyate // (12.2) Par.?
api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati // (13.1) Par.?
athāpy udāharanti / (14.1) Par.?
anādyāpeyapratiṣiddhabhojane viruddhadharmācarite ca karmaṇi / (14.2) Par.?
matipravṛtte 'pi ca pātakopamair viśudhyate 'thāpi ca sarvapātakaiḥ // (14.3) Par.?
trirātraṃ vāpy upavasaṃs trir ahno 'bhyupayann apaḥ / (15.1) Par.?
prāṇān ātmani saṃyamya triḥ paṭhed aghamarṣaṇam / (15.2) Par.?
yathāśvamedhāvabhṛtha evaṃ tan manur abravīt // (15.3) Par.?
vijñāyate ca / (16.1) Par.?
caraṇaṃ pavitraṃ vitataṃ purāṇaṃ yena pūtas tarati duṣkṛtāni / (16.2) Par.?
tena pavitreṇa śuddhena pūtā ati pāpmānam arātiṃ taremeti // (16.3) Par.?
Duration=0.072138786315918 secs.