Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, pūjā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8171
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
pūjānukramasiddhyarthaṃ pūjānukrama ucyate / (1.2) Par.?
oṃ nama ityādau saṃsmṛtiḥ paramātmanaḥ // (1.3) Par.?
yaṃ raṃ vaṃ lamiti kāyaśuddhiḥ / (2.1) Par.?
oṃ nama iti caturbhujātmanirmāṇam // (2.2) Par.?
tatastrividhaḥ karakāyanyāsaḥ / (3.1) Par.?
tato hṛdisthayogapīṭhapūjā / (3.2) Par.?
oṃ anantāya namaḥ / (3.3) Par.?
oṃ dharmāya namaḥ / (3.4) Par.?
oṃ jñānāya namaḥ / (3.5) Par.?
oṃ vairāgyāya namaḥ / (3.6) Par.?
oṃ aiśvaryāya namaḥ / (3.7) Par.?
oṃ adharmāya namaḥ / (3.8) Par.?
oṃ ajñānāya namaḥ / (3.9) Par.?
oṃ avairāgyāya namaḥ / (3.10) Par.?
oṃ anaiśvaryāya namaḥ / (3.11) Par.?
oṃ padmāya namaḥ / (3.12) Par.?
oṃ ādityamaṇḍalāya namaḥ / (3.13) Par.?
oṃ candramaṇḍalāya namaḥ / (3.14) Par.?
oṃ vahnimaṇḍalāya namaḥ / (3.15) Par.?
oṃ vimalāyai namaḥ / (3.16) Par.?
oṃ utkarṣiṇyai namaḥ / (3.17) Par.?
oṃ jñānāyai namaḥ / (3.18) Par.?
oṃ kriyāyai namaḥ / (3.19) Par.?
oṃ yogāyai namaḥ / (3.20) Par.?
oṃ prahvyai namaḥ / (3.21) Par.?
oṃ satyāyai namaḥ / (3.22) Par.?
oṃ īśānāyai namaḥ / (3.23) Par.?
oṃ sarvatomukhyai namaḥ / (3.24) Par.?
oṃ saṃgopāṅgāya harerāsanāya namaḥ / (3.25) Par.?
tataḥ karṇikāyāṃ vāsudevāya namaḥ / (3.26) Par.?
āṃ hṛdayāya namaḥ / (3.27) Par.?
īṃ śirase namaḥ / (3.28) Par.?
ūṃ śikhāyai namaḥ / (3.29) Par.?
aiṃ kavacāya namaḥ / (3.30) Par.?
auṃ netratrayāya namaḥ / (3.31) Par.?
aḥ phaṭ astrāya namaḥ / (3.32) Par.?
āṃ saṅkarṣaṇāya namaḥ / (3.33) Par.?
aṃ pradyumnāya namaḥ / (3.34) Par.?
aḥ aniruddhāya namaḥ / (3.35) Par.?
oṃ aḥ nārāyaṇāya namaḥ / (3.36) Par.?
oṃ tatsabdahmaṇe namaḥ / (3.37) Par.?
oṃ huṃ viṣṇave namaḥ / (3.38) Par.?
kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ / (3.39) Par.?
oṃ oṃ namaḥ / (3.40) Par.?
oṃ naṃ namaḥ / (3.41) Par.?
oṃ moṃ namaḥ / (3.42) Par.?
oṃ oṃ bhaṃ namaḥ / (3.43) Par.?
oṃ gaṃ namaḥ / (3.44) Par.?
oṃ vaṃ namaḥ / (3.45) Par.?
oṃ teṃ namaḥ / (3.46) Par.?
oṃ vāṃ namaḥ / (3.47) Par.?
oṃ suṃ namaḥ / (3.48) Par.?
oṃ deṃ namaḥ / (3.49) Par.?
oṃ vāṃ namaḥ / (3.50) Par.?
oṃ yaṃ namaḥ / (3.51) Par.?
oṃ oṃ namaḥ / (3.52) Par.?
oṃ naṃ namaḥ / (3.53) Par.?
oṃ moṃ namaḥ / (3.54) Par.?
oṃ nāṃ namaḥ / (3.55) Par.?
oṃ rāṃ namaḥ / (3.56) Par.?
oṃ ṇāṃ namaḥ / (3.57) Par.?
oṃ yaṃ namaḥ / (3.58) Par.?
oṃ naṃ noṃ bhagavateṃ vāṃsuṃdevāyaṃ oṃ namo nārāyaṇāya namaḥ / (3.59) Par.?
oṃ puruṣottamāya namaḥ // (3.60) Par.?
namaste puṇḍarīkākṣa namaste viśvabhāvana / (4.1) Par.?
subrahmaṇya namaste 'stu mahāpuruṣa pūrvaja // (4.2) Par.?
homakarmaṇi caiteṣāṃ svāhāntamupakalpayet / (5.1) Par.?
evaṃ japtvā vidhānena śatamaṣṭottaraṃ tathā // (5.2) Par.?
arghaṃ dattvā jitaṃ tena praṇāmaṃ ca punaḥ punaḥ / (6.1) Par.?
tato 'gnāvapi saṃpūjyaṃ taṃ yajeta yathāvidhi // (6.2) Par.?
devadevaṃ svabījena aṅgādibhirathācyutam / (7.1) Par.?
pūrvamullikhya cābhyukṣya praṇavena tu mantravit // (7.2) Par.?
bhrāmayitvānalaṃ kuṇḍe pūjayecca śubhaiḥ phalaiḥ / (8.1) Par.?
pūrvaṃ tatsakalaṃ dhyātvā maṇḍale manasā nyaset // (8.2) Par.?
vāsudevākhyatattvena hutvā cāṣṭottaraṃ śatam / (9.1) Par.?
saṃkarṣaṇādibījena yajetṣaṭkaṃ tathaiva ca // (9.2) Par.?
trayaṃ trayaṃ tathāṅgānāmekaikāndikpatīṃstathā / (10.1) Par.?
pūrṇāhutiṃ tathaivānte dadyātsamyagupasthitaḥ // (10.2) Par.?
vāgatīte pare tattve ātmānaṃ ca layaṃ nayet / (11.1) Par.?
upaviśya punarmudrāṃ darśayitvā nametpunaḥ // (11.2) Par.?
nityamevaṃvidhaṃ homaṃ naimitte dviguṇaṃ bhavet / (12.1) Par.?
gaccha gaccha paraṃ sthānaṃ yatra devo nirañjanaḥ // (12.2) Par.?
gacchantu devatāḥ sarvāḥ svasthānasthitihetave / (13.1) Par.?
sudarśanaḥ śrīhariśca acyutaḥ sa trivikramaḥ // (13.2) Par.?
caturbhujo vāsudevaḥ ṣaṣṭhaḥ pradyumna eva ca / (14.1) Par.?
saṃkarṣaṇaḥ pūruṣo 'tha navavyūho daśātmakaḥ // (14.2) Par.?
aniruddho dvādaśātmā atha ūrdhvam anantakaḥ / (15.1) Par.?
ete ekādibhiścakrairvijñeyā lakṣitāḥ surāḥ // (15.2) Par.?
cakrāṅkitaiḥ pūjitaḥ syāndrṛhe rakṣetsadānaraiḥ / (16.1) Par.?
oṃ cakrāya svāhā oṃ vicakrāya svāhā oṃ sucakrāya svāhā oṃ mahācakrāya svāhā oṃ mahācakrāya asurāntakṛt huṃ phaṭ oṃ huṃ sahasrāra huṃ phaṭ // (16.2) Par.?
dvārakācakrapūjeyaṃ gṛhe rakṣākarī śubhā // (17.1) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pūjānukramanirūpaṇaṃ nāma dvādaśo 'dhyāyaḥ // (18.1) Par.?
Duration=0.15000200271606 secs.