Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Liberation, mokṣa, release

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8743
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭāvakra uvāca / (1.1) Par.?
avināśinam ātmānam ekaṃ vijñāya tattvataḥ / (1.2) Par.?
tavātmajñasya dhīrasya katham arthārjane ratiḥ // (1.3) Par.?
ātmājñānād aho prītir viṣayabhramagocare / (2.1) Par.?
śukter ajñānato lobho yathā rajatavibhrame // (2.2) Par.?
viśvaṃ sphurati yatredaṃ taraṅgā iva sāgare / (3.1) Par.?
so 'ham asmīti vijñāya kiṃ dīna iva dhāvasi // (3.2) Par.?
śrutvāpi śuddhacaitanyam ātmānam atisundaram / (4.1) Par.?
upasthetyantasaṃsakto mālinyam adhigacchati // (4.2) Par.?
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani / (5.1) Par.?
muner jānata āścaryaṃ mamatvam anuvartate // (5.2) Par.?
āsthitaḥ paramādvaitaṃ mokṣārthe 'pi vyavasthitaḥ / (6.1) Par.?
āścaryaṃ kāmavaśago vikalaḥ keliśikṣayā // (6.2) Par.?
udbhūtaṃ jñānadurmitram avadhāryātidurbalaḥ / (7.1) Par.?
āścaryaṃ kāmam ākāṅkṣet kālam antam anuśritaḥ // (7.2) Par.?
ihāmutra viraktasya nityānityavivekinaḥ / (8.1) Par.?
āścaryaṃ mokṣakāmasya mokṣād eva vibhīṣikā // (8.2) Par.?
dhīras tu bhojyamāno 'pi pīḍyamāno 'pi sarvadā / (9.1) Par.?
ātmānaṃ kevalaṃ paśyan na tuṣyati na kupyati // (9.2) Par.?
ceṣṭamānaṃ śarīraṃ svaṃ paśyaty anyaśarīravat / (10.1) Par.?
saṃstave cāpi nindāyāṃ kathaṃ kṣubhyet mahāśayaḥ // (10.2) Par.?
māyāmātram idaṃ viśvaṃ paśyan vigatakautukaḥ / (11.1) Par.?
api saṃnihite mṛtyau kathaṃ trasyati dhīradhīḥ // (11.2) Par.?
niḥspṛhaṃ mānasaṃ yasya nairāśye 'pi mahātmanaḥ / (12.1) Par.?
tasyātmajñānatṛptasya tulanā kena jāyate // (12.2) Par.?
svabhāvād eva jānāno dṛśyam etan na kiṃcana / (13.1) Par.?
idaṃ grāhyam idaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ // (13.2) Par.?
antastyaktakaṣāyasya nirdvandvasya nirāśiṣaḥ / (14.1) Par.?
yadṛcchayāgato bhogo na duḥkhāya na tuṣṭaye // (14.2) Par.?
Duration=0.099004030227661 secs.