Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3614
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto bhagnānāṃ nidānaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
patanapīḍanaprahārakṣepaṇavyālamṛgadaśanaprabhṛtibhir abhighātaviśeṣair anekavidhamasthnāṃ bhaṅgam upadiśanti // (3.1) Par.?
tatra bhaṅgajātam anekavidhamanusāryamāṇaṃ dvividhamevopapadyate sandhimuktaṃ kāṇḍabhagnaṃ ca / (4.1) Par.?
tatra ṣaḍvidhaṃ sandhimuktaṃ dvādaśavidhaṃ kāṇḍabhagnaṃ bhavati // (4.2) Par.?
tatra sandhimuktam utpiṣṭaṃ viśliṣṭaṃ vivartitam avakṣiptam atikṣiptaṃ tiryakkṣiptamiti ṣaḍvidham // (5.1) Par.?
tatra prasāraṇākuñcanavivartanākṣepaṇāśaktir ugrarujatvaṃ sparśāsahatvaṃ ceti sāmānyaṃ sandhimuktalakṣaṇamuktam // (6.1) Par.?
vaiśeṣikaṃ tūtpiṣṭe sandhāvubhayataḥ śopho vedanāprādurbhāvo viśeṣataś ca nānāprakārā vedanā rātrau prādurbhavanti viśliṣṭe 'lpaḥ śopho vedanāsātatyaṃ sandhivikriyā ca vivartite tu sandhipārśvāpagamanādviṣamāṅgatā vedanā ca avakṣipte sandhiviśleṣastīvrarujatvaṃ ca atikṣipte dvayoḥ sandhyasthnor atikrāntatā vedanā ca tiryakkṣipte tvekāsthipārśvāpagamanamatyarthaṃ vedanā ceti // (7.1) Par.?
kāṇḍabhagnamata ūrdhvaṃ vakṣyāmaḥ karkaṭakam aśvakarṇaṃ cūrṇitaṃ piccitam asthicchallitaṃ kāṇḍabhagnaṃ majjānugatam atipātitaṃ vakraṃ chinnaṃ pāṭitaṃ sphuṭitamiti dvādaśavidham // (8.1) Par.?
śvayathubāhulyaṃ spandanavivartanasparśāsahiṣṇutvam avapīḍyamāne śabdaḥ srastāṅgatā vividhavedanāprādurbhāvaḥ sarvāsvavasthāsu na śarmalābha iti samāsena kāṇḍabhagnalakṣaṇamuktam // (9.1) Par.?
viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti // (10.1) Par.?
teṣu cūrṇitacchinnātipātitamajjānugatāni kṛcchrasādhyāni kṛśavṛddhabālānāṃ kṣatakṣīṇakuṣṭhiśvāsināṃ sandhyupagataṃ ceti // (11.1) Par.?
bhavanti cātra / (12.1) Par.?
bhinnaṃ kapālaṃ kaṭyāṃ tu sandhimuktaṃ tathā cyutam / (12.2) Par.?
jaghanaṃ prati piṣṭaṃ ca varjayettaccikitsakaḥ // (12.3) Par.?
asaṃśliṣṭaṃ kapālaṃ tu lalāṭe cūrṇitaṃ ca yat / (13.1) Par.?
bhagnaṃ stanāntare śaṅkhe pṛṣṭhe mūrdhni ca varjayet // (13.2) Par.?
ādito yacca durjātamasthi sandhirathāpi vā / (14.1) Par.?
samyagyamitamapyasthi durnyāsāddurnibandhanāt // (14.2) Par.?
saṃkṣobhādvāpi yadgacchedvikriyāṃ tac ca varjayet / (15.1) Par.?
madhyasya vayaso 'vasthāstisro yāḥ parikīrtitāḥ // (15.2) Par.?
tatra sthiro bhavejjanturupakrānto vijānatā / (16.1) Par.?
taruṇāsthīni namyante bhajyante nalakāni tu // (16.2) Par.?
kapālāni vibhidyante sphuṭanti rucakāni ca // (17.1) Par.?
Duration=0.041579008102417 secs.