Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha, uktha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13411
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā te agna idhīmahi iti // (1) Par.?
apacchid iva vā etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva // (2) Par.?
indrāya sāma gāyateti pūrṇāḥ kakubhas tenānaśanāyuko bhavati // (3) Par.?
puruṣo vai kakup puruṣam eva tan madhyataḥ prīṇāti // (4) Par.?
asāvi soma indra ta iti simānāṃ rūpaṃ svenaivaināṃs tad rūpeṇa samardhayati // (5) Par.?
saṃjayaṃ bhavati // (6) Par.?
devāś ca vā asurāśca samadadhata yatare naḥ saṃjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān saṃjayena samajayan yat samajayaṃs tasmāt saṃjayaṃ paśūnām avaruddhyai saṃjayaṃ kriyate // (7) Par.?
saumitraṃ bhavati // (8) Par.?
dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe // (9) Par.?
sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ // (10) Par.?
mahāvaiśvāmitraṃ bhavati // (11) Par.?
pāpmānaṃ hatvā yad amahīyanta tan mahāvaiśvāmitrasya mahāvaiśvāmitratvam // (12) Par.?
hāyā ihayā ohā oheti paśūn evaitena nyauhanta // (13) Par.?
trīḍaṃ bhavati trirātrasya dhṛtyai // (14) Par.?
dravantīm iḍām uttamām upayanti ṣaṣṭhasyāhnaḥ santatyai // (15) Par.?
triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd vā eṣa puṣṭaḥ // (16) Par.?
Duration=0.029453992843628 secs.