Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): twelve-day Soma rite, dvādaśāha, ārbhava pavamāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13482
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pavasva deva āyuṣag indraṃ gacchatu te mada iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti // (1) Par.?
abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ // (2) Par.?
prāṇā śiśur mahīnām iti prāṇavatyo bhavanti prāṇān eva tad yajamāne dadhāti // (3) Par.?
abhī no vājasātamam ityabhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ // (4) Par.?
pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt // (5) Par.?
hinvanti sūram usraya iti gāyatryaḥ satyo jagatyo rūpeṇa tasmājjagatīnāṃ loke kriyante // (6) Par.?
gāyatraṃ bhavati yad eva gāyatrasya brāhmaṇam // (7) Par.?
svāśirām arko bhavati // (8) Par.?
annaṃ vā arko 'nnādyasyāvaruddhyai prāṇā vai svāśiraḥ prāṇānām avaruddhyai // (9) Par.?
surūpaṃ bhavati // (10) Par.?
paśavo vai surūpaṃ paśūnām avaruddhyai // (11) Par.?
bhāsaṃ bhavati bhāti tuṣṭuvānaḥ // (12) Par.?
padanidhanaṃ rāthantaraṃ hy etad ahaḥ // (13) Par.?
svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam // (14) Par.?
tama iva vā etāny ahāni yacchandomās tebhya etena sāmnā vivāsayati // (15) Par.?
kākṣīvataṃ bhavati // (16) Par.?
kakṣīvān vā etenauśijaḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kākṣīvatena tuṣṭuvānaḥ // (17) Par.?
āsitaṃ bhavati // (18) Par.?
asito vā etena daivalas trayāṇāṃ lokānāṃ dṛṣṭim apaśyat trayāṇāṃ kāmānām avaruddhyā āsitaṃ kriyate // (19) Par.?
aiṣiraṃ bhavati prajātirvā aiṣirāṇi prajāyate bahurbhavatyaiṣireṇa tuṣṭuvānaḥ // (20) Par.?
traitaṃ bhavati pratiṣṭhāyai // (21) Par.?
padanidhanaṃ rāthantaraṃ rāthantaraṃ hy etad ahaḥ // (22) Par.?
nāthavindu sāma vindate nāthaṃ nāthavindūny etānyahāni yat chandomā nātham evaitair vindate // (23) Par.?
gaurīvitaṃ bhavati yad eva gaurīvitasya brāhmaṇam // (24) Par.?
kautsaṃ bhavati // (25) Par.?
etena vai kutso 'ndhaso vipānam apaśyat sa ha sma vai surādṛtinopavasathaṃ dhāvayaty ubhayasyānnādyasyāvaruddhyai kautsaṃ kriyate // (26) Par.?
śuddhāśuddhīyaṃ bhavati // (27) Par.?
indro yatīn sālāvṛkebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa etacchuddhāśuddhīyam apaśyat tenāśudhyacchudhyati śuddhāśuddhīyena tuṣṭuvānaḥ // (28) Par.?
krauñcaṃ bhavati yad eva krauñcasya brāhmaṇaṃ yat dvitīye 'hani // (29) Par.?
rayiṣṭhaṃ bhavati // (30) Par.?
paśavo vai rayiṣṭhaṃ paśūnām avaruddhyai // (31) Par.?
audalaṃ bhavati // (32) Par.?
udalo vā etena vaiśvāmitraḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavatyaudalena tuṣṭuvānaḥ // (33) Par.?
brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai // (34) Par.?
viśoviśīyaṃ bhavati // (35) Par.?
agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam āśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ // (36) Par.?
gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyanti // (37) Par.?
iḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ // (38) Par.?
Duration=0.065248966217041 secs.