Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Śrīvidyā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9081
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dīkṣāṃ vyākhyāsyāmaḥ // (1.1) Par.?
bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya // (2.1) Par.?
tatrāyaṃ siddhāntaḥ // (3.1) Par.?
ṣaṭtriṃśattattvāni viśvam // (4.1) Par.?
śarīrakañcukitaḥ śivo jīvo niṣkañcukaḥ paraśivaḥ // (5.1) Par.?
svavimarśaḥ puruṣārthaḥ // (6.1) Par.?
varṇātmakā nityāḥ śabdāḥ // (7.1) Par.?
mantrāṇām acintyaśaktitā // (8.1) Par.?
saṃpradāyaviśvāsābhyāṃ sarvasiddhiḥ // (9.1) Par.?
viśvāsabhūyiṣṭhaṃ prāmāṇyam // (10.1) Par.?
gurumantradevatātmamanaḥpavanānām
aikyaniṣphālanād antarātmavittiḥ // (11.1) Par.?
ānandaṃ brahmaṇo rūpaṃ tac ca dehe vyavasthitaṃ tasyābhivyañjakāḥ pañca makārāḥ tair arcanaṃ guptyā prākaṭyān nirayaḥ // (12.1) Par.?
bhāvanādārḍhyād ājñāsiddhiḥ // (13.1) Par.?
sarvadarśanānindā // (14.1) Par.?
agaṇanaṃ kasyāpi // (15.1) Par.?
sacchiṣye rahasyakathanam // (16.1) Par.?
sadā vidyānusaṃhatiḥ // (17.1) Par.?
satataṃ śivatāsamāveśaḥ // (18.1) Par.?
kāmakrodhalobhamohamadamātsaryāvihitahiṃsāsteyalokavidviṣṭavarjanam // (19.1) Par.?
ekagurūpāstir asaṃśayaḥ // (20.1) Par.?
sarvatra niṣparigrahatā // (21.1) Par.?
phalaṃ tyaktvā karmakaraṇam // (22.1) Par.?
anityakarmalopaḥ // (23.1) Par.?
mapañcakālābhe 'pi nityakramapratyavamṛṣṭiḥ // (24.1) Par.?
nirbhayatā sarvatra // (25.1) Par.?
sarvaṃ vedyaṃ havyam indriyāṇi srucaḥ śaktayo jvālāḥ svātmā śivaḥ pāvakaḥ svayam eva hotā // (26.1) Par.?
nirviṣayacidvimṛṣṭiḥ phalam // (27.1) Par.?
ātmalābhān na paraṃ vidyate // (28.1) Par.?
saiṣā śāstraśailī // (29.1) Par.?
veśyā iva prakaṭā vedādividyāḥ / (30.1) Par.?
sarveṣu darśaneṣu gupteyaṃ vidyā // (30.2) Par.?
tatra sarvathā matimān dīkṣeta // (31.1) Par.?
dīkṣās tisraḥ śāktī śāmbhavī māntrī ceti / (32.1) Par.?
tatra śāktī śaktipraveśanāt śāmbhavī caraṇavinyāsāt
māntrī mantropadiṣṭayā sarvāś ca kuryāt // (32.2) Par.?
ekaikāṃ vety eke // (33.1) Par.?
sadguruḥ kramaṃ pravartya sāṅgaṃ hutvā taruṇollāsavān śiṣyam āhūya vāsasā mukhaṃ baddhvā gaṇapatilalitāśyāmāvārtālīparāpātrabindubhis tam avokṣya siddhāntaṃ śrāvayitvā // (34.1) Par.?
tacchirasi raktaśuklacaraṇaṃ bhāvayitvā tadamṛtakṣālitaṃ sarvaśarīram alaṃkuryāt // (35.1) Par.?
tasyāmūlam ā brahmabilaṃ prajvalantīṃ prakāśalaharīṃ jvaladanalanibhāṃ dhyātvā tadraśmibhis tasya pāpapāśān dagdhvā // (36.1) Par.?
trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī // (37.1) Par.?
śivayuksauvarṇakarṇike svaradvandvajuṣṭakiñjalkāṣṭake kacaṭatapayaśalākṣaravargāṣṭayuktāṣṭadale digaṣṭakasthita ṭhaṃ vaṃ caturaśre mātṛkāyantre śiṣyaṃ niveśya tena kumbhāmbhasā tisṛbhiḥ vidyābhiḥ snapayet // (38.1) Par.?
sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet // (39.1) Par.?
tatas tasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vā krameṇa vā yathādhikāram upadiśya svāṅgeṣu kimapy aṅgaṃ śiṣyaṃ sparśayitvā tadaṅgamātṛkāvarṇādi dvyakṣaraṃ tryakṣaraṃ caturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet // (40.1) Par.?
bālopadiṣṭeḥ pūrvam ātmanaḥ pādukāṃ ṣaṭtārayuktāṃ dadyāt // (41.1) Par.?
ācārān anuśiṣya hārdacaitanyam āmṛśya vidyātrayeṇa tadaṅgaṃ triḥ parimṛjya parirabhya mūrdhany avaghrāya svātmarūpaṃ kuryāt // (42.1) Par.?
śiṣyo 'pi pūrṇatāṃ bhāvayitvā kṛtārthas taṃ guruṃ yathāśakti vittair upacarya viditaveditavyo 'śeṣamantrādhikārī bhaved iti śivam // (43.1) Par.?
Duration=0.10549187660217 secs.