Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Śrīvidyā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9083
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ gaṇapatim iṣṭvā vidhūtasamastavighnavyatikaraḥ śakticakraikanāyikāyāḥ śrīlalitāyāḥ kramam ārabheta // (1.1) Par.?
brāhme muhūrte brāhmaṇo muktasvāpaḥ pāpavilāpāya paramaśivarūpaṃ gurum abhimṛśya // (2.1) Par.?
mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya // (3.1) Par.?
snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ // (4.1) Par.?
tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya // (5.1) Par.?
yāgamandiraṃ gatvā kᄆptākalpaḥ saṅkalpākalpo vā pīṭhamanunā āsane samupaviṣṭaḥ // (6.1) Par.?
tritārīm uccārya raktadvādaśaśaktiyuktāya dīpanāthāya nama iti bhūmau muñcet puṣpāñjalim // (7.1) Par.?
sarveṣāṃ mantrāṇām ādau tritārīsaṃyogaḥ / (8.1) Par.?
tritārī vāṅmāyākamalāḥ // (8.2) Par.?
purataḥ pañcaśakticatuḥśrīkaṇṭhamelanarūpaṃ bhūsadanatrayavalitrayabhūpapatradikpatrabhuvanāradruhiṇāravidhikoṇadikkoṇatrikoṇabinducakramayaṃ mahācakrarājaṃ sindūrakuṅkumalikhitaṃ cāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ vā niveśya // (9.1) Par.?
tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā // (10.1) Par.?
gandhapuṣpākṣatādīṃś ca dakṣiṇabhāge dīpān abhito dattvā mūlena cakram abhyarcya mūlatrikhaṇḍaiḥ prathamatryasre // (11.1) Par.?
vāyvagnisalilavarṇayukprāṇāyāmaiḥ śoṣaṇaṃ saṃdahanam āplāvanaṃ ca vidhāya // (12.1) Par.?
triḥ prāṇān āyamya // (13.1) Par.?
apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ / (14.1) Par.?
ye bhūtā vighnakartāras te naśyantu śivājñayā / (14.2) Par.?
iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ dattvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta // (14.3) Par.?
binduyukśrīkaṇṭhānantatārtīyaiḥ madhyamāditalaparyantaṃ kṛtakaraśuddhiḥ // (15.1) Par.?
kumārīm uccārya mahātripurasundarīpadam ātmānaṃ rakṣa rakṣeti hṛdaye añjaliṃ dattvā // (16.1) Par.?
māyākāmaśaktīr uccārya devyātmāsanāya namaḥ iti svasyāsanaṃ dattvā // (17.1) Par.?
śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā // (18.1) Par.?
bālādvirāvṛttyā tridvyekadaśatridvisaṅkhyāṅgulivinyāsaiḥ kᄆptaṣaḍaṅgaḥ // (19.1) Par.?
sabindūn aco blūm uccārya vaśinīvāgdevatāyai namaḥ iti śirasi / (20.1) Par.?
sarvatra vargāṇāṃ binduyogaḥ / (20.2) Par.?
kavargaṃ kalahrīṃ ca nigadya kāmeśvarīvāgdevatāyai namaḥ iti lalāṭe / (20.3) Par.?
cuṃ gaditvā nvlīṃ modinīvāgdevatāyai namaḥ iti bhrūmadhye / (20.4) Par.?
ṭuṃ bhaṇitvā ylūṃ vimalāvāgdevatāyai namaḥ iti kaṇṭhe / (20.5) Par.?
tuṃ ca procya jmrīṃ aruṇāvāgdevatāyai namaḥ iti hṛdi / (20.6) Par.?
puṃ ca hslvyūṃ uccārya jayinīvāgdevatāyai namaḥ iti nābhau / (20.7) Par.?
yādicatuṣkaṃ jhmryūṃ uccārya sarveśvarīvāgdevatāyai namaḥ iti liṅge / (20.8) Par.?
śādiṣaṭkaṃ kṣmrīṃ ākhyāya kaulinīvāgdevatāyai namaḥ iti mūle // (20.9) Par.?
mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritaye śrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣu vinyasya ṣoḍhā cakre nyasyānyasya vā // (21.1) Par.?
śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ kṛtvā puṣpair abhyarcya sādhāraṃ śaṅkhaṃ pratiṣṭhāpya śuddhajalam āpūrya ādimabinduṃ dattvā ṣaḍaṅgenābhyarcya vidyayā abhimantrya tajjalavipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca saṃprokṣya // (22.1) Par.?
tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyākhaṇḍais trikoṇaṃ bījāvṛttyā ṣaḍaśraṃ sampūjya vācam uccārya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ // (23.1) Par.?
madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam // (24.1) Par.?
tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet // (25.1) Par.?
tritārīnamassaṃpuṭitāḥ tejastritayakalā aṣṭatriṃśat / (26.1) Par.?
sṛṣṭiṛddhismṛtimedhākāntilakṣmīdyutisthirāsthitisiddhayo brahmakalā daśa / (26.2) Par.?
jarā pālinī śāntir īśvarī ratikāmike varadāhlādinī prītir dīrghā viṣṇukalā daśa / (26.3) Par.?
tīkṣṇā raudrī bhayā nidrā tandrī kṣudhā krodhinī kriyodgārīmṛtyavo rudrakalā daśa / (26.4) Par.?
pītā śvetāruṇāsitāś catasra īśvarakalāḥ / (26.5) Par.?
nivṛttipratiṣṭhāvidyāśāntīndhikādīpikārecikāmocikāparāsūkṣmāsūkṣmāmṛtājñānājñānāmṛtāpyāyinīvyāpinīvyomarūpāḥ ṣoḍaśa sadāśivakalāḥ // (26.6) Par.?
haṃsaś śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat / (27.1) Par.?
nṛṣad varasad ṛtasad vayomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat // (27.2) Par.?
pra tadviṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ / (28.1) Par.?
yasyoruṣu triṣu vikrameṣv adhikṣiyanti bhuvanāni vviśvā // (28.2) Par.?
tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam / (29.1) Par.?
urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt // (29.2) Par.?
tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ / (30.1) Par.?
divīva cakṣur ātatam // (30.2) Par.?
tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate / (31.1) Par.?
viṣṇor yat paramaṃ padam // (31.2) Par.?
viṣṇur yoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu / (32.1) Par.?
āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te // (32.2) Par.?
garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati / (33.1) Par.?
garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajā // (33.2) Par.?
ity ete pañcamantrāḥ // (34.1) Par.?
mūlavidyā cāhatya caturnavatimantrāḥ // (35.1) Par.?
atha haike pañcabhir akhaṇḍādyair abhimantraṇam āmananti // (36.1) Par.?
akhaṇḍaikarasānandakare parasudhātmani / (37.1) Par.?
svacchandasphuraṇam atra nidhehy akulanāyike // (37.2) Par.?
akulasthāmṛtākāre śuddhajñānakare pare / (38.1) Par.?
amṛtatvaṃ nidhehy asmin vastuni klinnarūpiṇi // (38.2) Par.?
tadrūpiṇy aikarasyatvaṃ kṛtvā hy etat svarūpiṇi / (39.1) Par.?
bhūtvā parāmṛtākārā mayi citsphuraṇaṃ kuru // (39.2) Par.?
iti tisro 'nuṣṭubho vidyāḥ // (40.1) Par.?
atho vācaṃ blūṃ jhraum iti jūṃ saḥ iti coktvā amṛte amṛtodbhave amṛteśvari amṛtavarṣiṇi amṛtaṃ srāvaya srāvaya svāheti caturtho mantraḥ // (41.1) Par.?
vāgbhavo vada vada tato vāgvādini vāṅmadanaklinne kledini kledaya mahākṣobhaṃ kuruyugalaṃ mādanaṃ śaktir mokṣaṃ kuru kuru śabdo hasacaturdaśapañcadaśapiṇḍaḥ sahacaturdaśaṣoḍaśapiṇḍaś ceti pañcamīyaṃ vidyaitābhiḥ abhimantrya jyotirmayaṃ tad arghyaṃ vidhāya // (42.1) Par.?
tadbindubhis triśaḥ śirasi gurupādukām iṣṭvā ārdraṃ jvalati jyotir aham asmi jyotir jvalati brahmāham asmi yo 'ham asmi brahmāham asmi aham asmi brahmāham asmi aham evāhaṃ māṃ juhomi svāheti tad bindum ātmanaḥ kuṇḍalinyāṃ juhuyāt // (43.1) Par.?
etad arghyaśodhanam iti śivam // (44.1) Par.?
Duration=0.11318898200989 secs.