Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9607
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāk saṃhiteti pañcālacaṇḍaḥ // (1) Par.?
vācā vai vedāḥ saṃdhīyante vācā chandāṃsi vācā mitrāṇi saṃdadhati // (2) Par.?
tad yatraitad adhīte vā bhāṣate vā vāci tadā prāṇo bhavati // (3) Par.?
vāk tadā prāṇaṃ reḍhi // (4) Par.?
atha yat svapiti vā tūṣṇīṃ vā bhavati prāṇe tadā vāg bhavati prāṇastadā vācaṃ reḍhi tāv anyonyaṃ rīḍhaḥ // (5) Par.?
tad etad ṛcābhyuditam ekaḥ suparṇaḥ sa samudram āviveśa sa idaṃ viśvaṃ bhuvanaṃ vicaṣṭe // (6) Par.?
taṃ pākena manasāpaśyam antitas taṃ mātā reḍhi sa u reḍhi mātaram // (7) Par.?
iti // (8) Par.?
vāg vai mātā prāṇo vatsaḥ // (9) Par.?
sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti // (10) Par.?
Duration=0.02178692817688 secs.