Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmaṇaspati, Bṛhaspati

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10085
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
semām aviḍḍhi prabhṛtiṃ ya īśiṣe 'yā vidhema navayā mahā girā / (1.1) Par.?
yathā no mīḍhvān stavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim // (1.2) Par.?
yo nantvāny anaman ny ojasotādardar manyunā śambarāṇi vi / (2.1) Par.?
prācyāvayad acyutā brahmaṇaspatir ā cāviśad vasumantaṃ vi parvatam // (2.2) Par.?
tad devānāṃ devatamāya kartvam aśrathnan dṛḍhāvradanta vīḍitā / (3.1) Par.?
ud gā ājad abhinad brahmaṇā valam agūhat tamo vy acakṣayat svaḥ // (3.2) Par.?
aśmāsyam avatam brahmaṇaspatir madhudhāram abhi yam ojasātṛṇat / (4.1) Par.?
tam eva viśve papire svardṛśo bahu sākaṃ sisicur utsam udriṇam // (4.2) Par.?
sanā tā kācid bhuvanā bhavītvā mādbhiḥ śaradbhir duro varanta vaḥ / (5.1) Par.?
ayatantā carato anyad anyad id yā cakāra vayunā brahmaṇaspatiḥ // (5.2) Par.?
abhinakṣanto abhi ye tam ānaśur nidhim paṇīnām paramaṃ guhā hitam / (6.1) Par.?
te vidvāṃsaḥ praticakṣyānṛtā punar yata u āyan tad ud īyur āviśam // (6.2) Par.?
ṛtāvānaḥ praticakṣyānṛtā punar āta ā tasthuḥ kavayo mahas pathaḥ / (7.1) Par.?
te bāhubhyāṃ dhamitam agnim aśmani nakiḥ ṣo asty araṇo jahur hi tam // (7.2) Par.?
ṛtajyena kṣipreṇa brahmaṇaspatir yatra vaṣṭi pra tad aśnoti dhanvanā / (8.1) Par.?
tasya sādhvīr iṣavo yābhir asyati nṛcakṣaso dṛśaye karṇayonayaḥ // (8.2) Par.?
sa saṃnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhi brahmaṇaspatiḥ / (9.1) Par.?
cākṣmo yad vājam bharate matī dhanād it sūryas tapati tapyatur vṛthā // (9.2) Par.?
vibhu prabhu prathamam mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā / (10.1) Par.?
imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ // (10.2) Par.?
yo 'vare vṛjane viśvathā vibhur mahāṁ u raṇvaḥ śavasā vavakṣitha / (11.1) Par.?
sa devo devān prati paprathe pṛthu viśved u tā paribhūr brahmaṇaspatiḥ // (11.2) Par.?
viśvaṃ satyam maghavānā yuvor id āpaś cana pra minanti vrataṃ vām / (12.1) Par.?
viśva
n.s.n.
satya
n.s.n.
maghavan
v.d.m.
tvad
g.d.a.
root
id.
indecl.
ap
n.p.f.
cana
indecl.
pra
indecl.

3. pl., Pre. ind.
root
vrata
ac.s.n.
tvad.
g.d.a.
acchendrābrahmaṇaspatī havir no 'nnaṃ yujeva vājinā jigātam // (12.2) Par.?
acchā
indecl.
havis
ac.s.n.
mad
g.p.a.
anna
ac.s.n.
yuj
n.d.m.
∞ iva
indecl.
vājin
n.d.m.
.
2. du., Pre. imp.
root
utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā / (13.1) Par.?
vīḍudveṣā anu vaśa ṛṇam ādadiḥ sa ha vājī samithe brahmaṇaspatiḥ // (13.2) Par.?
brahmaṇaspater abhavad yathāvaśaṃ satyo manyur mahi karmā kariṣyataḥ / (14.1) Par.?
bhū
3. sg., Impf.
root
satya
n.s.m.
manyu
n.s.m.
mahi
ac.p.n.
karman
ac.p.n.
kṛ.
Fut., g.s.m.
yo gā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak // (14.2) Par.?
yad
n.s.m.
go
ac.p.m.
udaj,
3. sg., Impf.
tad
n.s.m.
div
d.s.m.
vi
indecl.
ca
indecl.
∞ bhaj.
3. sg., Impf.
root
mah
n.s.f.
∞ iva
indecl.
rīti
n.s.f.
śavas
i.s.n.
∞ sṛ
3. sg., them. aor.
root
pṛthak.
indecl.
brahmaṇaspate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ / (15.1) Par.?
vīreṣu vīrāṁ upa pṛṅdhi nas tvaṃ yad īśāno brahmaṇā veṣi me havam // (15.2) Par.?
brahmaṇaspate tvam asya yantā sūktasya bodhi tanayaṃ ca jinva / (16.1) Par.?
viśvaṃ tad bhadraṃ yad avanti devā bṛhad vadema vidathe suvīrāḥ // (16.2) Par.?
Duration=0.088504076004028 secs.