Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10215
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
na tā minanti māyino na dhīrā vratā devānām prathamā dhruvāṇi / (1.1) Par.?
na rodasī adruhā vedyābhir na parvatā niname tasthivāṃsaḥ // (1.2) Par.?
ṣaḍ bhārāṁ eko acaran bibharty ṛtaṃ varṣiṣṭham upa gāva āguḥ / (2.1) Par.?
tisro mahīr uparās tasthur atyā guhā dve nihite darśy ekā // (2.2) Par.?
tripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān / (3.1) Par.?
tryanīkaḥ patyate māhināvān sa retodhā vṛṣabhaḥ śaśvatīnām // (3.2) Par.?
abhīka āsām padavīr abodhy ādityānām ahve cāru nāma / (4.1) Par.?
āpaś cid asmā aramanta devīḥ pṛthag vrajantīḥ pari ṣīm avṛñjan // (4.2) Par.?
trī ṣadhasthā sindhavas triḥ kavīnām uta trimātā vidatheṣu samrāṭ / (5.1) Par.?
ṛtāvarīr yoṣaṇās tisro apyās trir ā divo vidathe patyamānāḥ // (5.2) Par.?
trir ā divaḥ savitar vāryāṇi dive diva ā suva trir no ahnaḥ / (6.1) Par.?
tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ // (6.2) Par.?
trir ā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī / (7.1) Par.?
āpaś cid asya rodasī cid urvī ratnam bhikṣanta savituḥ savāya // (7.2) Par.?
trir uttamā dūṇaśā rocanāni trayo rājanty asurasya vīrāḥ / (8.1) Par.?
ṛtāvāna iṣirā dūᄆabhāsas trir ā divo vidathe santu devāḥ // (8.2) Par.?
Duration=0.027752161026001 secs.