Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10187
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abodhy agniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam / (1.1) Par.?
budh
3. sg., Aor. pass.
root
agni
n.s.m.
samidh
i.s.f.
jana
g.p.m.
prati
indecl.
dhenu
ac.s.f.
iva
indecl.
∞ e
Pre. ind., ac.s.f.
uṣas.
ac.s.f.
yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam accha // (1.2) Par.?
yahva
n.p.m.
iva
indecl.
pra
indecl.
vayā
ac.s.f.
ujjhā
Pre. ind., n.p.m.
pra
indecl.
bhānu
n.p.m.
sṛ
3. pl., Pre. ind.
root
nāka
ac.s.m.
acchā.
indecl.
abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt / (2.1) Par.?
samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci // (2.2) Par.?
yad īṃ gaṇasya raśanām ajīgaḥ śucir aṅkte śucibhir gobhir agniḥ / (3.1) Par.?
ād dakṣiṇā yujyate vājayanty uttānām ūrdhvo adhayaj juhūbhiḥ // (3.2) Par.?
agnim acchā devayatām manāṃsi cakṣūṃṣīva sūrye saṃ caranti / (4.1) Par.?
yad īṃ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām // (4.2) Par.?
janiṣṭa hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu / (5.1) Par.?
dame dame sapta ratnā dadhāno 'gnir hotā ni ṣasādā yajīyān // (5.2) Par.?
agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā u loke / (6.1) Par.?
yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ // (6.2) Par.?
pra ṇu tyaṃ vipram adhvareṣu sādhum agniṃ hotāram īḍate namobhiḥ / (7.1) Par.?
ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena // (7.2) Par.?
mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ / (8.1) Par.?
sahasraśṛṅgo vṛṣabhas tadojā viśvāṁ agne sahasā prāsy anyān // (8.2) Par.?
pra sadyo agne aty eṣy anyān āvir yasmai cārutamo babhūtha / (9.1) Par.?
īᄆenyo vapuṣyo vibhāvā priyo viśām atithir mānuṣīṇām // (9.2) Par.?
tubhyam bharanti kṣitayo yaviṣṭha balim agne antita ota dūrāt / (10.1) Par.?
ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te agne mahi śarma bhadram // (10.2) Par.?
ādya ratham bhānumo bhānumantam agne tiṣṭha yajatebhiḥ samantam / (11.1) Par.?
vidvān pathīnām urv antarikṣam eha devān haviradyāya vakṣi // (11.2) Par.?
avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe / (12.1) Par.?
gaviṣṭhiro namasā stomam agnau divīva rukmam uruvyañcam aśret // (12.2) Par.?
Duration=0.042240858078003 secs.