Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11284
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
haviṣ kṛṇudhvam ā gamad adhvaryur vanate punaḥ / (1.1) Par.?
vidvāṁ asya praśāsanam // (1.2) Par.?
ni tigmam abhy aṃśuṃ sīdaddhotā manāv adhi / (2.1) Par.?
juṣāṇo asya sakhyam // (2.2) Par.?
antar icchanti taṃ jane rudram paro manīṣayā / (3.1) Par.?
gṛbhṇanti jihvayā sasam // (3.2) Par.?
jāmy atītape dhanur vayodhā aruhad vanam / (4.1) Par.?
dṛṣadaṃ jihvayāvadhīt // (4.2) Par.?
caran vatso ruśann iha nidātāraṃ na vindate / (5.1) Par.?
veti stotava ambyam // (5.2) Par.?
uto nv asya yan mahad aśvāvad yojanam bṛhat / (6.1) Par.?
dāmā rathasya dadṛśe // (6.2) Par.?
duhanti saptaikām upa dvā pañca sṛjataḥ / (7.1) Par.?
tīrthe sindhor adhi svare // (7.2) Par.?
ā daśabhir vivasvata indraḥ kośam acucyavīt / (8.1) Par.?
khedayā trivṛtā divaḥ // (8.2) Par.?
pari tridhātur adhvaraṃ jūrṇir eti navīyasī / (9.1) Par.?
madhvā hotāro añjate // (9.2) Par.?
siñcanti namasāvatam uccācakram parijmānam / (10.1) Par.?
nīcīnabāram akṣitam // (10.2) Par.?
abhyāram id adrayo niṣiktam puṣkare madhu / (11.1) Par.?
avatasya visarjane // (11.2) Par.?
gāva upāvatāvatam mahī yajñasya rapsudā / (12.1) Par.?
ubhā karṇā hiraṇyayā // (12.2) Par.?
ā sute siñcata śriyaṃ rodasyor abhiśriyam / (13.1) Par.?
rasā dadhīta vṛṣabham // (13.2) Par.?
te jānata svam okyaṃ saṃ vatsāso na mātṛbhiḥ / (14.1) Par.?
tad
n.p.m.
jñā
3. pl., Pre. inj.
root
sva
ac.s.n.
okya.
ac.s.n.
sam
indecl.
← nas (14.2) [advmod]
vatsa
n.p.m.
← nas (14.2) [advcl]
na
indecl.
mātṛ
i.p.f.
mitho nasanta jāmibhiḥ // (14.2) Par.?
mithas
indecl.
nas
3. pl., Pre. inj.
root
→ sam (14.1) [advmod]
→ vatsa (14.1) [advcl:manner]
jāmi.
i.p.f.
upa srakveṣu bapsataḥ kṛṇvate dharuṇaṃ divi / (15.1) Par.?
indre agnā namaḥ svaḥ // (15.2) Par.?
adhukṣat pipyuṣīm iṣam ūrjaṃ saptapadīm ariḥ / (16.1) Par.?
sūryasya sapta raśmibhiḥ // (16.2) Par.?
somasya mitrāvaruṇoditā sūra ā dade / (17.1) Par.?
tad āturasya bheṣajam // (17.2) Par.?
uto nv asya yat padaṃ haryatasya nidhānyam / (18.1) Par.?
pari dyāṃ jihvayātanat // (18.2) Par.?
Duration=0.079541206359863 secs.