Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10482
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prathamā ha vy uvāsa sā dhenur abhavad yame / (1.1) Par.?
sā naḥ payasvatī duhām uttarāmuttarām samām // (1.2) Par.?
yāṃ devāḥ pratinandanti rātrim dhenum upāyatīm / (2.1) Par.?
saṃvatsarasya yā patnī sā no astu sumaṅgalī // (2.2) Par.?
saṃvatsarasya pratimāṃ yāṃ tvā rātry upāsmahe / (3.1) Par.?
sā na āyuṣmatīṃ prajāṃ rāyas poṣeṇa saṃ sṛja // (3.2) Par.?
iyam eva sā yā prathamā vyaucchad āsv itarāsu carati praviṣṭā / (4.1) Par.?
mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī // (4.2) Par.?
vānaspatyā grāvāṇo ghoṣam akrata haviṣ kṛṇvantaḥ parivatsarīṇam / (5.1) Par.?
ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām // (5.2) Par.?
iḍāyās padaṃ ghṛtavat sarīsṛpaṃ jātavedaḥ prati havyā gṛbhāya / (6.1) Par.?
ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānāṃ mayi rantir astu // (6.2) Par.?
ā mā puṣṭe ca poṣe ca rātri devānāṃ sumatau syāma / (7.1) Par.?
pūrṇā darve parā pata supūrṇā punar ā pata / (7.2) Par.?
sarvān yajñānt saṃbhuñjatīṣam ūrjaṃ na ā bhara // (7.3) Par.?
āyam agant saṃvatsaraḥ patir ekāṣṭake tava / (8.1) Par.?
sā na āyuṣmatīṃ prajāṃ rāyas poṣeṇa saṃ sṛja // (8.2) Par.?
ṛtūn yaja ṛtupatīn ārtavān uta hāyanān / (9.1) Par.?
samāḥ saṃvatsarān māsān bhūtasya pataye yaje // (9.2) Par.?
ṛtubhyaṣ ṭvārtavebhyo mādbhyaḥ saṃvatsarebhyaḥ / (10.1) Par.?
dhātre vidhātre samṛdhe bhūtasya pataye yaje // (10.2) Par.?
iḍayā juhvato vayaṃ devān ghṛtavatā yaje / (11.1) Par.?
gṛhān alubhyato vayaṃ saṃ viśemopa gomataḥ // (11.2) Par.?
ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram / (12.1) Par.?
tena devā vy asahanta śatrūn hantā dasyūnām abhavacchacīpatiḥ // (12.2) Par.?
indraputre somaputre duhitāsi prajāpateḥ / (13.1) Par.?
kāmān asmākaṃ pūraya prati gṛhṇāhi no haviḥ // (13.2) Par.?
kāma
ac.p.m.
mad
g.p.a.
pūray.
2. sg., Pre. imp.
root
prati
indecl.
grah
2. sg., Pre. imp.
root
mad
g.p.a.
havis.
ac.s.n.
Duration=0.06854510307312 secs.