Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ucchiṣṭa, remainder of the sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11897
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ucchiṣṭe nāma rūpaṃ cocchiṣṭe loka āhitaḥ / (1.1) Par.?
ucchiṣṭa indraś cāgniś ca viśvam antaḥ samāhitam // (1.2) Par.?
ucchiṣṭe dyāvāpṛthivī viśvaṃ bhūtaṃ samāhitam / (2.1) Par.?
āpaḥ samudra ucchiṣṭe candramā vāta āhitaḥ // (2.2) Par.?
sann ucchiṣṭe asaṃś cobhau mṛtyur vājaḥ prajāpatiḥ / (3.1) Par.?
laukyā ucchiṣṭa āyattā vraś ca draś cāpi śrīr mayi // (3.2) Par.?
dṛḍho dṛṃha sthiro nyo brahma viśvasṛjo daśa / (4.1) Par.?
nābhim iva sarvataś cakram ucchiṣṭe devatāḥ śritāḥ // (4.2) Par.?
ṛk sāma yajur ucchiṣṭa udgīthaḥ prastutaṃ stutam / (5.1) Par.?
hiṅkāra ucchiṣṭe svaraḥ sāmno meḍiś ca tan mayi // (5.2) Par.?
aindrāgnaṃ pāvamānaṃ mahānāmnīr mahāvratam / (6.1) Par.?
ucchiṣṭe yajñasyāṅgāny antar garbha iva mātari // (6.2) Par.?
rājasūyaṃ vājapeyam agniṣṭomastad adhvaraḥ / (7.1) Par.?
arkāśvamedhāv ucchiṣṭe jīvabarhir madintamaḥ // (7.2) Par.?
agnyādheyam atho dīkṣā kāmapraś chandasā saha / (8.1) Par.?
utsannā yajñāḥ satrāṇy ucchiṣṭe 'dhi samāhitāḥ // (8.2) Par.?
agnihotraṃ ca śraddhā ca vaṣaṭkāro vrataṃ tapaḥ / (9.1) Par.?
dakṣiṇeṣṭaṃ pūrtaṃ cocchiṣṭe 'dhi samāhitāḥ // (9.2) Par.?
ekarātro dvirātraḥ sadyaḥkrīḥ prakrīr ukthyaḥ / (10.1) Par.?
otaṃ nihitam ucchiṣṭe yajñasyāṇūni vidyayā // (10.2) Par.?
catūrātraḥ pañcarātraḥ ṣaḍrātraś cobhayaḥ saha / (11.1) Par.?
ṣoḍaśī saptarātraś cocchiṣṭāj jajñire sarve ye yajñā amṛte hitāḥ // (11.2) Par.?
pratīhāro nidhanaṃ viśvajic cābhijic ca yaḥ / (12.1) Par.?
sāhnātirātrāv ucchiṣṭe dvādaśāho 'pi tan mayi // (12.2) Par.?
sūnṛtā saṃnatiḥ kṣemaḥ svadhorjāmṛtaṃ sahaḥ / (13.1) Par.?
ucchiṣṭe sarve pratyañcaḥ kāmāḥ kāmena tātṛpuḥ // (13.2) Par.?
nava bhūmīḥ samudrā ucchiṣṭe 'dhi śritā divaḥ / (14.1) Par.?
ā sūryo bhāty ucchiṣṭe 'horātre api tan mayi // (14.2) Par.?
upahavyaṃ viṣūvantaṃ ye ca yajñā guhā hitāḥ / (15.1) Par.?
bibharti bhartā viśvasyocchiṣṭo janituḥ pitā // (15.2) Par.?
pitā janitur ucchiṣṭo 'soḥ pautraḥ pitāmahaḥ / (16.1) Par.?
sa kṣiyati viśvasyeśāno vṛṣā bhūmyām atighnyaḥ // (16.2) Par.?
ṛtaṃ satyaṃ tapo rāṣṭraṃ śramo dharmaś ca karma ca / (17.1) Par.?
bhūtaṃ bhaviṣyad ucchiṣṭe vīryaṃ lakṣmīr balaṃ bale // (17.2) Par.?
samṛddhir oja ākūtiḥ kṣatraṃ rāṣṭraṃ ṣaḍ urvyaḥ / (18.1) Par.?
saṃvatsaro 'dhy ucchiṣṭa iḍā praiṣā grahā haviḥ // (18.2) Par.?
caturhotāra āpriyaś cāturmāsyāni nīvidaḥ / (19.1) Par.?
ucchiṣṭe yajñā hotrāḥ paśubandhās tad iṣṭayaḥ // (19.2) Par.?
ardhamāsāś ca māsāś cārtavā ṛtubhiḥ saha / (20.1) Par.?
ucchiṣṭe ghoṣiṇīr āpa stanayitnuḥ śrutir mahī // (20.2) Par.?
śarkarāḥ sikatā aśmāna oṣadhayo vīrudhas tṛṇā / (21.1) Par.?
abhrāṇi vidyuto varṣam ucchiṣṭe saṃśritā śritā // (21.2) Par.?
rāddhiḥ prāptiḥ samāptir vyāptir maha edhatuḥ / (22.1) Par.?
atyāptir ucchiṣṭe bhūtiś cāhitā nihitā hitā // (22.2) Par.?
yac ca prāṇati prāṇena yac ca paśyati cakṣuṣā / (23.1) Par.?
ucchiṣṭāj jajñire sarve divi devā diviśritaḥ // (23.2) Par.?
ṛcaḥ sāmāni chandāṃsi purāṇaṃ yajuṣā saha / (24.1) Par.?
ucchiṣṭāj jajñire sarve divi devā diviśritaḥ // (24.2) Par.?
prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā / (25.1) Par.?
ucchiṣṭāj jajñire sarve divi devā diviśritaḥ // (25.2) Par.?
ānandā modāḥ pramudo 'bhīmodamudaś ca ye / (26.1) Par.?
ucchiṣṭāj jajñire sarve divi devā diviśritaḥ // (26.2) Par.?
devāḥ pitaro manuṣyā gandharvāpsarasaś ca ye / (27.1) Par.?
ucchiṣṭāj jajñire sarve divi devā diviśritaḥ // (27.2) Par.?
Duration=0.13651418685913 secs.