Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): anatomy, human body

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11906
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yan manyur jāyām āvahat saṃkalpasya gṛhād adhi / (1.1) Par.?
ka āsaṃ janyāḥ ke varāḥ ka u jyeṣṭhavaro 'bhavat // (1.2) Par.?
tapaś caivāstāṃ karma cāntar mahaty arṇave / (2.1) Par.?
ta āsaṃ janyās te varā brahma jyeṣṭhavaro 'bhavat // (2.2) Par.?
daśa sākam ajāyanta devā devebhyaḥ purā / (3.1) Par.?
yo vai tān vidyāt pratyakṣaṃ sa vā adya mahad vadet // (3.2) Par.?
yad
n.s.m.
vai
indecl.
tad
ac.p.m.
vid
3. sg., Pre. opt.
pratyakṣa,
ac.s.n.
tad
n.s.m.
vai
indecl.
adya
indecl.
mahat
ac.s.n.
vad.
3. sg., Pre. opt.
root
prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā / (4.1) Par.?
∞ apāna
n.d.m.
→ udāna (4.2) [conj]
→ vāc (4.2) [conj]
→ manas (4.2) [conj]
← tad (4.2) [nmod]
cakṣus
n.s.n.
śrotra,
n.s.n.
akṣiti
n.s.f.
ca
indecl.
kṣiti
n.s.f.
ca
indecl.
yad,
n.s.f.
vyānodānau vāṅ manas te vā ākūtim āvahan // (4.2) Par.?
vyāna
comp.
∞ udāna
n.d.m.
← apāna (4.1) [conj]
vāc
n.s.f.
← apāna (4.1) [conj]
manas,
n.s.n.
← apāna (4.1) [conj]
tad
n.p.m.
→ apāna (4.1) [nmod:appos]
vai
indecl.
ākūti
ac.s.f.
āvah.
3. pl., Impf.
root
ajātā āsann ṛtavo 'tho dhātā bṛhaspatiḥ / (5.1) Par.?
indrāgnī aśvinā tarhi kaṃ te jyeṣṭham upāsata // (5.2) Par.?
tapaś caivāstāṃ karma cāntar mahaty arṇave / (6.1) Par.?
tapo ha jajñe karmaṇas tat te jyeṣṭham upāsata // (6.2) Par.?
yeta āsīd bhūmiḥ pūrvā yām addhātaya id viduḥ / (7.1) Par.?
yo vai tāṃ vidyān nāmathā sa manyeta purāṇavit // (7.2) Par.?
kuta indraḥ kutaḥ somaḥ kuto agnir ajāyata / (8.1) Par.?
kutas tvaṣṭā samabhavat kuto dhātājāyata // (8.2) Par.?
indrād indraḥ somāt somo agner agnir ajāyata / (9.1) Par.?
tvaṣṭā ha jajñe tvaṣṭur dhātur dhātājāyata // (9.2) Par.?
ye ta āsan daśa jātā devā devebhyaḥ purā / (10.1) Par.?
putrebhyo lokaṃ dattvā kasmiṃs te loka āsate // (10.2) Par.?
yadā keśān asthi snāva māṃsaṃ majjānam ābharat / (11.1) Par.?
śarīraṃ kṛtvā pādavat kaṃ lokam anuprāviśat // (11.2) Par.?
kutaḥ keśān kutaḥ snāva kuto asthīny ābharat / (12.1) Par.?
aṅgā parvāṇi majjānaṃ ko māṃsaṃ kuta ābharat // (12.2) Par.?
saṃsico nāma te devā ye saṃbhārānt samabharan / (13.1) Par.?
sarvaṃ saṃsicya martyaṃ devāḥ puruṣam āviśan // (13.2) Par.?
ūrū pādāv aṣṭhīvantau śiro hastāv atho mukham / (14.1) Par.?
pṛṣṭīr barjahye pārśve kas tat samadadhād ṛṣiḥ // (14.2) Par.?
śiro hastāv atho mukhaṃ jihvāṃ grīvāś ca kīkasāḥ / (15.1) Par.?
tvacā prāvṛtya sarvaṃ tat saṃdhā samadadhān mahī // (15.2) Par.?
yat taccharīram aśayat saṃdhayā saṃhitaṃ mahat / (16.1) Par.?
yenedam adya rocate ko asmin varṇam ābharat // (16.2) Par.?
sarve devā upāśikṣan tad ajānād vadhūḥ satī / (17.1) Par.?
sarva
n.p.m.
deva
n.p.m.
upaśikṣ.
3. pl., Impf.
root
tad
ac.s.n.
jñā
3. sg., Impf.
root
vadhū
n.s.f.
sat.
n.s.f.
īśā vaśasya yā jāyā sāsmin varṇam ābharat // (17.2) Par.?
īśā
n.s.f.
vaśa
g.s.m.
yad
n.s.f.
jāyā,
n.s.f.
tad
n.s.f.
∞ idam
l.s.n.
varṇa
ac.s.m.
ābhṛ.
3. sg., them. aor.
root
yadā tvaṣṭā vyatṛṇat pitā tvaṣṭur ya uttaraḥ / (18.1) Par.?
yadā
indecl.
vitṛd,
3. sg., Impf.
← āviś (18.2) [advcl]
pitṛ
n.s.m.
yad
n.s.m.
uttara,
n.s.m.
gṛhaṃ kṛtvā martyaṃ devāḥ puruṣam āviśan // (18.2) Par.?
gṛha
ac.s.n.
kṛ,
Abs., indecl.
martya
ac.s.m.
deva
n.p.m.
puruṣa
ac.s.m.
āviś.
3. pl., Impf.
root
→ vitṛd (18.1) [advcl:temp]
svapno vai tandrīr nirṛtiḥ pāpmāno nāma devatāḥ / (19.1) Par.?
jarā khālatyaṃ pālityaṃ śarīram anuprāviśan // (19.2) Par.?
steyaṃ duṣkṛtaṃ vṛjinaṃ satyaṃ yajño yaśo bṛhat / (20.1) Par.?
balaṃ ca kṣatram ojaś ca śarīram anuprāviśan // (20.2) Par.?
bhūtiś ca vā abhūtiś ca rātayo 'rātayaś ca yāḥ / (21.1) Par.?
kṣudhaś ca sarvās tṛṣṇāś ca śarīram anuprāviśan // (21.2) Par.?
nindāś ca vā anindāś ca yac ca hanteti neti ca / (22.1) Par.?
śarīraṃ śraddhā dakṣiṇāśraddhā cānuprāviśan // (22.2) Par.?
vidyāś ca vā avidyāś ca yac cānyad upadeśyam / (23.1) Par.?
śarīraṃ brahma prāviśad ṛcaḥ sāmātho yajuḥ // (23.2) Par.?
ānandā modāḥ pramudo 'bhīmodamudaś ca ye / (24.1) Par.?
haso nariṣṭā nṛttāni śarīram anuprāviśan // (24.2) Par.?
ālāpāś ca pralāpāś cābhīlāpalapaś ca ye / (25.1) Par.?
śarīraṃ sarve prāviśann āyujaḥ prayujo yujaḥ // (25.2) Par.?
prāṇāpānau cakṣuḥ śrotram akṣitiś ca kṣitiś ca yā / (26.1) Par.?
vyānodānau vāṅ manaḥ śarīreṇa ta īyante // (26.2) Par.?
āśiṣaś ca praśiṣaś ca saṃśiṣo viśiṣaś ca yāḥ / (27.1) Par.?
cittāni sarve saṃkalpāḥ śarīram anuprāviśan // (27.2) Par.?
āsreyīś ca vāsteyīś ca tvaraṇāḥ kṛpaṇāś ca yāḥ / (28.1) Par.?
guhyāḥ śukrā sthūlā apas tā bībhatsāv asādayan // (28.2) Par.?
asthi kṛtvā samidhaṃ tad aṣṭāpo asādayan / (29.1) Par.?
retaḥ kṛtvājyaṃ devāḥ puruṣam āviśan // (29.2) Par.?
yā āpo yāś ca devatā yā virāḍ brahmaṇā saha / (30.1) Par.?
śarīraṃ brahma prāviśaccharīre 'dhi prajāpatiḥ // (30.2) Par.?
sūryaś cakṣur vātaḥ prāṇaṃ puruṣasya vibhejire / (31.1) Par.?
athāsyetaram ātmānaṃ devāḥ prāyacchann agnaye // (31.2) Par.?
tasmād vai vidvān puruṣam idaṃ brahmeti manyate / (32.1) Par.?
sarvā hyasmin devatā gāvo goṣṭha ivāsate // (32.2) Par.?
prathamena pramāreṇa tredhā viṣvaṅ vigacchati / (33.1) Par.?
ada ekena gacchaty ada ekena gacchatīhaikena niṣevate // (33.2) Par.?
apsu stīmāsu vṛddhāsu śarīram antarā hitam / (34.1) Par.?
tasmiṃ chavo 'dhy antarā tasmācchavo 'dhyucyate // (34.2) Par.?
Duration=0.12756085395813 secs.