Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jyotiṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13747
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asthūrir vā eṣa yajñaḥ puruṣasammitaḥ // (1) Par.?
yatkāma enam āharate sam asmai kāma ṛdhyate // (2) Par.?
asthūriṇā hi tatra gacchati yatra jigamiṣati // (3) Par.?
prajāpatir yat prajā asṛjata tā agniṣṭomenāsṛjata // (4) Par.?
daśamena ca vai sa tā agniṣṭomasya stotreṇāsṛjata daśamena ca māsā saṃvatsarasya // (5) Par.?
tad dvādaśena caivāgniṣṭomasya stotreṇa paryagṛhṇād dvādaśena ca māsā saṃvatsarasya // (6) Par.?
tasmāt paśavo daśa māso garbhān bibhrati // (7) Par.?
ta ekādaśam anuprajāyante // (8) Par.?
na kācana dvādaśam atiharati parigṛhītā hi tena // (9) Par.?
tāsāṃ parigṛhītānām aśvataro 'tyaplavata // (10) Par.?
tasyānuhāya reta ādatta // (11) Par.?
tad gardabhe nyamārṭ tad vaḍabāyāṃ tat paśuṣu tad oṣadhīṣu // (12) Par.?
tasmād gardabho dviretās tasmād vaḍabā dviretāḥ // (13) Par.?
tasmāt paśavo dvau dvau janayanti // (14) Par.?
tasmād oṣadhayo 'nabhyaktā rebhanti // (15) Par.?
tasmād aśvataro barhiṣi na deyo 'ti hy aplavatāpa hy akrāmat / (16.1) Par.?
āttaretā hy aprajā hi // (16.2) Par.?
ṣoḍaśinaḥ stotre deyaḥ // (17) Par.?
atirikto vai ṣoḍaśī stotrāṇām atirikto 'śvataraḥ paśūnām // (18) Par.?
atirikta eva tad atiriktaṃ dadhati yajñasya salomatāyai // (19) Par.?
sa ya evaṃ vidvān agniṣṭomenodgāyati prājātāḥ prajā janayati pari prajātā gṛhṇāti // (20) Par.?
jyeṣṭhayajño vā eṣa prajāpatiyajño yad agniṣṭomaḥ // (21) Par.?
aśnute jyaiṣṭhyaṃ śraiṣṭhyaṃ ya evaṃ veda // (22) Par.?
Duration=0.038886070251465 secs.