Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16181
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha mādhyaṃdinasya pavamānasya gāyatrī // (1) Par.?
yo 'yam avāṅ prāṇa eṣa eva sa // (2) Par.?
tasyāṃ dve sāmanī // (3) Par.?
tasmād etena dvayaṃ prāṇena karoti bhasma ca karoti vātaṃ ca // (4) Par.?
nānāprastāvau nānānidhane hiṃkāro 'ntareṇa // (5) Par.?
tasmān netara itaram anuninardati netara itaram // (6) Par.?
etena hi tad vihṛtam // (7) Par.?
atha bṛhatī // (8) Par.?
yo 'yaṃ prāṅ prāṇa eṣa eva sa // (9) Par.?
tasyāṃ dve sāmanī // (10) Par.?
tasmād etena dvayaṃ prāṇena karoti retaś ca siñcati mehati ca // (11) Par.?
nānāprastāvau nānānidhane hiṃkāro 'ntareṇa // (12) Par.?
tasmān netara itaram anuninardati netara itaram // (13) Par.?
etena hi tad vihṛtam // (14) Par.?
atha triṣṭup // (15) Par.?
nābhir eva sā // (16) Par.?
tasyām ekaṃ sāma // (17) Par.?
tasmād etenaikam eva prāṇena karoti yad eva prāṇān udanato 'nūdaniti // (18) Par.?
atha pṛṣṭhāni // (19) Par.?
indriyaṃ vai vīryaṃ pṛṣṭhāni // (20) Par.?
tasmād ye ke cānūkabhājo gor aśvasya puruṣasya teṣām anūkam eva baliṣṭham // (21) Par.?
indriyaṃ hy etad vīryaṃ yat pṛṣṭhāni // (22) Par.?
tāni bṛhatīṣu bhavanti // (23) Par.?
tasmād imā bṛhatīr iva kīkasā bṛhatīr iva pariśavaḥ pṛṣṭham abhisamāyanti // (24) Par.?
athārbhavasya pavamānasya gāyatrī // (25) Par.?
yo 'yaṃ prāṇa eṣa eva sa // (26) Par.?
tasyāṃ dve sāmanī // (27) Par.?
tasmād dvayaṃ prāṇena karoti prāṇyāpāniti // (28) Par.?
nānāprastāvau nānānidhane hiṃkāro 'ntareṇa // (29) Par.?
tasmān netara itaram anuninardati netara itaram // (30) Par.?
etena hi tad vihṛtam // (31) Par.?
athoṣṇikkakubhau // (32) Par.?
cakṣuṣī te // (33) Par.?
samānaṃ chandaḥ // (34) Par.?
dve sāmanī // (35) Par.?
tasmād dve akṣyau samānaṃ paśyataḥ // (36) Par.?
tripador ṛcor bhavataḥ // (37) Par.?
tasmāt trivṛc cakṣuś śuklaṃ kṛṣṇaṃ kanīnikā // (38) Par.?
parovarīyasyor ṛcor bhavataḥ // (39) Par.?
tasmāt parovarīyaḥ puruṣaḥ paśyati // (40) Par.?
nānāprastāvau nānānidhane hiṃkāro 'ntareṇa // (41) Par.?
tasmān nānāvīrye cakṣuṣī // (42) Par.?
athānuṣṭup // (43) Par.?
vāg eva sā // (44) Par.?
tasyāṃ dve sāmanī // (45) Par.?
tasmād dvayaṃ vācā karoty annaṃ cainayātti vadati ca // (46) Par.?
nānāprastāvau nānānidhane hiṃkāro 'ntareṇa // (47) Par.?
tasmān na sarvaṃ satyaṃ vācā vadati na sarvam anṛtam // (48) Par.?
etena hi tad vihṛtam // (49) Par.?
atha jagatī // (50) Par.?
śrotram eva tat // (51) Par.?
tasyām ekaṃ sāma // (52) Par.?
tasmād etenaikam eva śrotreṇa karoti yad eva śṛṇoti // (53) Par.?
catuṣpadāyām ṛci bhavati // (54) Par.?
tasmāt samānatra san sarvā anu diśaś śṛṇoti // (55) Par.?
api parāṅ yan paścād vadataś śṛṇoti // (56) Par.?
atha yajñāyajñīyam // (57) Par.?
śira eva tat // (58) Par.?
adhyūḍhaṃ vā etad anyeṣv aṅgeṣu yacchiraḥ // (59) Par.?
adhyūḍham anyeṣu stotreṣu yajñāyajñīyam // (60) Par.?
adhyūḍho 'nyeṣu sveṣu bhavati ya evaṃ veda // (61) Par.?
upari vā etad anyebhyo 'ṅgebhyo yacchiraḥ // (62) Par.?
upary anyebhyaḥ stotrebhyo yajñāyajñīyam // (63) Par.?
upary anyebhyaḥ svebhyo bhavati ya evaṃ veda // (64) Par.?
sa eṣo 'pahatapāpmā yajña eva pratyakṣam // (65) Par.?
tasya ha nopavadaṃś ca na pāpaṃ kartāsti // (66) Par.?
yady enaṃ bahiṣpavamāne 'nuvyāhared yajñasya retaḥ siktam acīkᄆpaṃ yajñamāro 'retaskā te prajā bhaviṣyatīty enaṃ brūyāt // (67) Par.?
yady enam ekadevatya ājye 'nuvyāhared yajñasya pretim acīkᄆpaṃ yajñamāraḥ prety ajanayaṃ mariṣyasīty enaṃ brūyāt // (68) Par.?
yady enaṃ dvidevatya ājye 'nuvyāhared yajñasya pratiṣṭhām acīkᄆpaṃ yajñamāro 'pratiṣṭhito bhaviṣyasīty enaṃ brūyāt // (69) Par.?
yady enaṃ mādhyaṃdinasya pavamānasya gāyatryām anuvyāhared yajñasyāvāñcaṃ prāṇam acīkᄆpaṃ yajñamāro vighātas tvā haniṣyatīty enaṃ brūyāt // (70) Par.?
atho ha brūyād avasravas tvā haniṣyatīti // (71) Par.?
yady enaṃ bṛhatyām anuvyāhared yajñasya śiśnam acīkᄆpaṃ yajñamāro mūtragrāhas tvā haniṣyatīty enaṃ brūyāt // (72) Par.?
atho ha brūyād aretasko bhaviṣyasīti // (73) Par.?
yady enaṃ triṣṭubhy anuvyāhared yajñasya nābhim acīkᄆpaṃ yajñamāra udāvartas tvā haniṣyatīty enaṃ brūyāt // (74) Par.?
yady enaṃ pṛṣṭheṣv anuvyāhared yajñasyendriyaṃ vīryam acīkᄆpaṃ yajñamāro vajras tvā haniṣyatīty enaṃ brūyāt // (75) Par.?
atho ha brūyād anājñātavadhas tvā haniṣyatīti // (76) Par.?
Duration=0.29507207870483 secs.