Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16246
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadrathantare vā asṛjyetām // (1) Par.?
tad anu paśavo 'sṛjyanta // (2) Par.?
ye rāthantarā āsan rathantaraṃ te 'nvasṛjyanta // (3) Par.?
ye bārhatā bṛhat te // (4) Par.?
te ye rāthantarāḥ paśavas ta ādyāḥ // (5) Par.?
atha ye bārhatās te 'ttāraḥ // (6) Par.?
tad yad rathantarasyarcaivāpariṣṭubhya prastauti tasmād rāthantarāḥ paśavo 'sthipratiṣṭhānā ādyāḥ // (7) Par.?
atha yasmād bṛhataḥ stobhena pariṣṭubhya prastauti tasmād bārhatāḥ paśavo māṃsapratiṣṭhānā attāraḥ // (8) Par.?
attur hāsya sato bahv ādyaṃ bhavaty āsmād attā vīro jāyate ya evaṃ veda // (9) Par.?
bṛhadrathantare vai madhyataḥ prajāsu garbhān dhattaḥ // (10) Par.?
tasmād yajñāyajñīyenaivāntataḥ prajanayataḥ // (11) Par.?
tad yad aṣṭākṣareṇa prathamasyā ṛcaḥ prastauty aṣṭāśaphāṃs tena paśūn garbhān dhattaḥ // (12) Par.?
yad dvyakṣareṇottarayor dvipadas tena // (13) Par.?
tad yad evaṃvidhaṃ yajñāyajñīyam antataḥ kriyate janmaiva tat // (14) Par.?
praiva tena janayati // (15) Par.?
tasmād yajñāyajñīyasya stotre varaṃ dadyāt // (16) Par.?
yathā putre jāte varaṃ dadati tathā // (17) Par.?
taddhi yajamānasya janma // (18) Par.?
atha yā etā apaḥ patny upapravartayati yā eva tatra vaster bhidyamānasyāpo yanti tā eva tāḥ // (19) Par.?
atho annaṃ vā āpaḥ // (20) Par.?
yad eva jātābhyo 'nnādyaṃ pratidhīyate tad evaitat // (21) Par.?
tad u vāṅnidhanaṃ bhavati // (22) Par.?
tasmād u kumāro jāyamāna eva vācam abhivyāharati // (23) Par.?
Duration=0.040096998214722 secs.