Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Buddha's life, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11752
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
p. 85
atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti / (1.1) Par.?
taṃ rājā āha bāḍham / (1.2) Par.?
gāḍhaṃ kriyatāmiti // (1.3) Par.?
tatra rājñā śuddhodanena pañcamātraiśca śākyaśataiḥ pañcamātrāṇyābharaṇaśatāni kāritānyabhūvan / (2.1) Par.?
tadyathā hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṃkṛtā hārāḥ kaṭakā harṣā mukuṭāni / (2.2) Par.?
kārayitvā ca puṣyanakṣatrayogenānuyuktena te śākyā rājānaṃ śuddhodanamupasaṃkramyaivamāhur hanta deva maṇḍyatāṃ kumāra iti / (2.3) Par.?
rājā āha alamalaṃkṛtaśca pūjitaśca bhavadbhiḥ kumāraḥ / (2.4) Par.?
mayāpi kumārasya sarvābharaṇāni kāritāni / (2.5) Par.?
te 'vocan saptasaptarātriṃdivānyapyasmākamābharaṇāni kumāraḥ kāya ābadhnātu / (2.6) Par.?
tato 'smākamamogho vyāyāmo bhaviṣyatīti // (2.7) Par.?
tatra rātrau vinirgatāyāmāditya udite vimalavyūhanāmodyānaṃ tatra bodhisattvo nirgato 'bhūt / (3.1) Par.?
tatra mahāprajāpatyā gautamyā bodhisattvo 'ṅke gṛhīto 'bhūt / (3.2) Par.?
aśītiśca strīsahasrāṇi pratyudgamya bodhisattvasya vadanaṃ prekṣante sma / (3.3) Par.?
daśa ca kanyāsahasrāṇi pratyudgamya bodhisattvasya vadanaṃ prekṣante sma / (3.4) Par.?
pañca ca brāhmaṇasahasrāṇi pratyudgamya bodhisattvasya vadanaṃ prekṣante sma / (3.5) Par.?
tatra yāni bhadrikeṇa śākyarājenābharaṇāni kāritānyabhūvan tāni bodhisattvasya kāye ābadhyante sma / (3.6) Par.?
tāni samanantarābaddhāni bodhisattvasya kāyaprabhayā jihmīkṛtānyabhūvan na bhāsante sma na tapanti sma na virocanti sma / (3.7) Par.?
tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma / (3.8) Par.?
evaṃ yā yā ābharaṇavikṛtirbodhisattvasya kāya ābadhyate sma sā sā jihmībhavati sma tadyathāpi nāma masipiṇḍaḥ // (3.9) Par.?
tatra vimalā nāmodyānadevatā sā audārikam ātmabhāvam abhisaṃdarśya purataḥ sthitvā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ śākyagaṇaṃ gāthābhirabhibhāṣate sma // (4.1) Par.?
sarveyaṃ trisahasra medinī sanagaranigamā pūrṇā kāñcanasaṃcitā bhavet surucira vimalā / (5.1) Par.?
ekā kākiṇi jāmbukāñcane bhavati upahatā nā bhāsī itaraḥ sa kāñcana prabhasirirahitaḥ // (5.2) Par.?
jāmbūkāñcanasaṃnibhā punarbhavet sakara iya mahī rome ābha pramukta nāyake hirisiribharite / (6.1) Par.?
nā bhāsī na tapī na śobhate na ca prabhavati ābhāye sugatasya kāyi no bhavati yatha masiḥ // (6.2) Par.?
sve tejena ayaṃ svalaṃkṛto guṇaśatabharito no tasyābharaṇā virociṣū suvimalavapuṣaḥ / (7.1) Par.?
candrasūryaprabhāśca jyotiṣā tatha maṇijvalanāḥ śakrabahmaprabhā na bhāsate purata śirighane // (7.2) Par.?
yasyā lakṣaṇi kāyu citritaḥ purimaśubhaphalaiḥ kiṃ tasyābharaṇebhiritvaraiḥ parakṛtakaraṇaiḥ / (8.1) Par.?
apanethā bharaṇā ma heṭhatā abudha budhakaraṃ nāyaṃ kṛttimabhūṣaṇārthika paramamatikaraḥ // (8.2) Par.?
ceṭasyābharaṇāni dethime surucira vimalā sahajāto ya subhūṣi chandako nṛpatikulaśubhe / (9.1) Par.?
tuṣṭā śākiya vismitāśca abhavanpramuditamanaso vṛddhiḥ śākyakulanandasya cottamā bhaviṣyati vipulā // (9.2) Par.?
ityuktvā sā devatā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya tatraivāntaradhāt // (10.1) Par.?
Duration=0.05321192741394 secs.